Click on words to see what they mean.

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः ।धनुष्पाणिनमादाय त्वरमाणो जगाम सः ॥ १ ॥
अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ।दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ २ ॥
नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् ।तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ३ ॥
इहोपहारं भूतानां बलवान्रावणातजः ।उपहृत्य ततः पश्चात्संग्राममभिवर्तते ॥ ४ ॥
अदृश्यः सर्वभूतानां ततो भवति राक्षसः ।निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः ॥ ५ ॥
तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् ।विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥ ६ ॥
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः ।बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ॥ ७ ॥
स रथेनाग्निवर्णेन बलवान्रावणात्मजः ।इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत ॥ ८ ॥
तमुवाच महातेजाः पौलस्त्यमपराजितम् ।समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९ ॥
एवमुक्तो महातेजा मनस्वी रावणात्मजः ।अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १० ॥
इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम ।कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११ ॥
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते ।प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण ॥ १२ ॥
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३ ॥
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् ।क्व च स्वजनसंवासः क्व च नीचपराश्रयः ॥ १४ ॥
गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा ।निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ॥ १५ ॥
निरनुक्रोशता चेयं यादृशी ते निशाचर ।स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ १६ ॥
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ।अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥ १७ ॥
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ।कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ।गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं ॥ १८ ॥
न रमे दारुणेनाहं न चाधर्मेण वै रमे ।भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥ १९ ॥
परस्वानां च हरणं परदाराभिमर्शनम् ।सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः ॥ २० ॥
महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ।अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥ २१ ॥
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ।गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ॥ २२ ॥
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ।नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥ २३ ॥
अतिमानी च बालश्च दुर्विनीतश्च राक्षस ।बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ २४ ॥
अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि ।प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥ २५ ॥
धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया ।युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ।हतस्त्वं देवता कार्यं करिष्यसि यमक्षये ॥ २६ ॥
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् ।न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि ॥ २७ ॥
« »