Click on words to see what they mean.

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥
अस्यानीकस्य महतो भेदने यतलक्ष्मण ।राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ २ ॥
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् ।अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ ३ ॥
जहि वीरदुरात्मानं मायापरमधार्मिकम् ।रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ४ ॥
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ५ ॥
ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः ।अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ६ ॥
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ।उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ७ ॥
स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।शब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ८ ॥
शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः ।उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ ९ ॥
ते राक्षसा वानरेषु विकृताननबाहवः ।निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ १० ॥
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ।अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ ११ ॥
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।रक्षसां वध्यमानानां महद्भयमजायत ॥ १२ ॥
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १३ ॥
वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः ।आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १४ ॥
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः ।रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः ॥ १५ ॥
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् ।रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १६ ॥
तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् ।धरणीधरसंकाशी महावृक्षमरिंदमः ॥ १७ ॥
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥ १८ ॥
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥ १९ ॥
शितशूलधराः शूलैरसिभिश्चासिपाणयः ।शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ॥ २० ॥
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः ।शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २१ ॥
घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः ।मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः ॥ २२ ॥
अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ।तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २३ ॥
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।सूदयानममित्रघ्नममित्रान्पवनात्मजम् ॥ २४ ॥
स सारथिमुवाचेदं याहि यत्रैष वानरः ।क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २५ ॥
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २६ ॥
सोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान् ।अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥ २७ ॥
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।रोषेण महताविषो वाक्यं चेदमुवाच ह ॥ २८ ॥
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते ।वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि ॥ २९ ॥
बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे ।वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३० ॥
हनूमन्तं जिघांसन्तं समुद्यतशरासनम् ।रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३१ ॥
यस्तु वासवनिर्जेता रावणस्यात्मसंभवः ।स एष रथमास्थाय हनूमन्तं जिघांसति ॥ ३२ ॥
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ ३३ ॥
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम् ॥ ३४ ॥
« »