Click on words to see what they mean.

तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः ।नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥
ततो धैर्यमवष्टभ्य रामः परपुरंजयः ।विभीषणमुपासीनमुवाच कपिसंनिधौ ॥ २ ॥
नैरृताधिपते वाक्यं यदुक्तं ते विभीषण ।भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः ।यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥ ४ ॥
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् ।तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५ ॥
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः ।विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६ ॥
भूयस्तु मम विजाप्यं तच्छृणुष्व महायशः ।त्वय्यकारणसंतप्ते संतप्तहृदया वयम् ॥ ७ ॥
त्यज राजन्निमं शोकं मिथ्या संतापमागतम् ।तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ॥ ८ ॥
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ।प्राप्तव्या यदि ते सीता हन्तव्यश्च निशाचराः ॥ ९ ॥
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ।साध्वयं यातु सौमित्रिर्बलेन महता वृतः ।निकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे ॥ १० ॥
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ।शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः ॥ ११ ॥
तेन वीरेण तपसा वरदानात्स्वयम्भुतः ।अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः ॥ १२ ॥
निकुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः ।त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ।इत्येवं विहितो राजन्वधस्तस्यैव धीमतः ॥ १३ ॥
वधायेन्द्रजितो राम तं दिशस्व महाबलम् ।हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ॥ १४ ॥
विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् ।जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥ १५ ॥
स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः ।करोत्यसंज्ञान्संग्रामे देवान्सवरुणानपि ॥ १६ ॥
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः ।न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे ॥ १७ ॥
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः ।लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् ॥ १८ ॥
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ।हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण ॥ १९ ॥
जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः ।जहि तं राक्षससुतं मायाबलविशारदम् ॥ २० ॥
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः ।अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ २१ ॥
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ।जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः ॥ २२ ॥
संनद्धः कवची खड्गी स शरी हेमचापधृक् ।रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ २३ ॥
अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् ।लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ २४ ॥
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः ।विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः ॥ २५ ॥
स एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः ।स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥ २६ ॥
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् ।निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ २७ ॥
विभीषणेन सहितो राजपुत्रः प्रतापवान् ।कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ २८ ॥
वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः ।विभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात् ॥ २९ ॥
महता हरिसैन्येन सवेगमभिसंवृतः ।ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ ३० ॥
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः ।राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् ॥ ३१ ॥
स संप्राप्य धनुष्पाणिर्मायायोगमरिंदम ।तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ ३२ ॥
विविधममलशस्त्रभास्वरं तद्ध्वजगहनं विपुलं महारथैश्च ।प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ ३३ ॥
« »