Click on words to see what they mean.

राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले ।निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः ॥ १ ॥
नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः ।नीलाञ्जनचयाकारैर्मातंगैरिव यूथपः ॥ २ ॥
सोऽभिगम्य महात्मानं राघवं शोकलालसं ।वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥ ३ ॥
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् ।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥ ४ ॥
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः ।अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥ ५ ॥
विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् ।उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः ॥ ६ ॥
हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः ।हनूमद्वचनात्सौम्य ततो मोहमुपागतः ॥ ७ ॥
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः ।पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् ॥ ८ ॥
मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता ।तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ ९ ॥
अभिप्रायं तु जानामि रावणस्य दुरात्मनः ।सीतां प्रति महाबाहो न च घातं करिष्यति ॥ १० ॥
याच्यमानः सुबहुशो मया हितचिकीर्षुणा ।वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥ ११ ॥
नैव साम्ना न भेदेन न दानेन कुतो युधा ।सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥ १२ ॥
वानरान्मोहयित्वा तु प्रतियातः स राक्षसः ।चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥ १३ ॥
हुतवानुपयातो हि देवैरपि सवासवैः ।दुराधर्षो भवत्येष संग्रामे रावणात्मजः ॥ १४ ॥
तेन मोहयता नूनमेषा माया प्रयोजिता ।विघ्नमन्विच्छता तात वानराणां पराक्रमे ।ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ॥ १५ ॥
त्यजेमं नरशार्दूलमिथ्या संतापमागतम् ।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥ १६ ॥
इह त्वं स्वस्थ हृदयस्तिष्ठ सत्त्वसमुच्छ्रितः ।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥ १७ ॥
एष तं नरशार्दूलो रावणिं निशितैः शरैः ।त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ १८ ॥
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः ।पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥ १९ ॥
तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम् ।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥ २० ॥
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् ।त्वमतिसृज रिपोर्वधाय बाणीमसुरपुरोन्मथने यथा महेन्द्रः ॥ २१ ॥
समाप्तकर्मा हि स राक्षसेन्द्रो भवत्यदृश्यः समरे सुरासुरैः ।युयुत्सता तेन समाप्तकर्मणा भवेत्सुराणामपि संशयो महान् ॥ २२ ॥
« »