Click on words to see what they mean.

मकराक्षं हतं श्रुत्वा रावणः समितिंजयः ।आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ॥ १ ॥
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ ।अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ २ ॥
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे ।किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ३ ॥
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ।यज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित् ॥ ४ ॥
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः ।आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ॥ ५ ॥
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः ।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ ६ ॥
सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः ।छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ ७ ॥
चरुहोमसमिद्धस्य विधूमस्य महार्चिषः ।बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ८ ॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः ।हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ ९ ॥
हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् ।आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ १० ॥
स वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः ।आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे ॥ ११ ॥
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः ।शरैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः ॥ १२ ॥
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः ।बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः ॥ १३ ॥
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः ।स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १४ ॥
सोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः ।हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १५ ॥
अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने ।जयं पित्रे प्रदास्यामि रावणाय रणाधिकम् ॥ १६ ॥
कृत्वा निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् ।करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ॥ १७ ॥
आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः ।तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ १८ ॥
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव ।सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ १९ ॥
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् ।संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ २० ॥
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ ।अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ २१ ॥
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ ।धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ २२ ॥
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ ।तमस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः ॥ २३ ॥
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः ।दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः ॥ २४ ॥
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः ।शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २५ ॥
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् ।स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २६ ॥
स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् ।विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २७ ॥
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ।हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ २८ ॥
अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः ।निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ २९ ॥
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ ।तानिषून्पततो भल्लैरनेकैर्निचकर्ततुः ॥ ३० ॥
यतो हि ददृशाते तौ शरान्निपतिताञ्शितान् ।ततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ ३१ ॥
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् ।विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ ३२ ॥
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः ।बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३३ ॥
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् ।न चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे ॥ ३४ ॥
तेन विद्धाश्च हरयो निहताश्च गतासवः ।बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३५ ॥
लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ ३६ ॥
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ।नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ ३७ ॥
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३८ ॥
अस्यैव तु वधे यत्नं करिष्यावो महाबल ।आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ३९ ॥
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ।राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ ४० ॥
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा ।एवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥ ४१ ॥
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः ।वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ ४२ ॥
« »