Click on words to see what they mean.

निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः ।आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ १ ॥
ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम् ।निशाचरैः प्लवंगानां देवानां दानवैरिव ॥ २ ॥
वृक्षशूलनिपातैश्च शिलापरिघपातनैः ।अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥ ३ ॥
शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः ।पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः ॥ ४ ॥
पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा ।कदनं कपिसिंहानां चक्रुस्ते रजनीचराः ॥ ५ ॥
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः ।संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥ ६ ॥
तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः ।नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ॥ ७ ॥
विद्रवत्सु तदा तेषु वानरेषु समन्ततः ।रामस्तान्वारयामास शरवर्षेण राक्षसान् ॥ ८ ॥
वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः ।क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ॥ ९ ॥
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते ।त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः ॥ १० ॥
यत्तदा दण्डकारण्ये पितरं हतवान्मम ।मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते ॥ ११ ॥
दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव ।यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने ॥ १२ ॥
दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह ।काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥ १३ ॥
अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः ।ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि ॥ १४ ॥
बहुनात्र किमुक्तेन शृणु राम वचो मम ।पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥ १५ ॥
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे ।अभ्यस्तं येन वा राम तेन वा वर्ततां युधि ॥ १६ ॥
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः ।अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ॥ १७ ॥
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः ।त्रिशिरा दूषणश्चापि दण्डके निहता मया ॥ १८ ॥
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः ।भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः ॥ १९ ॥
एवमुक्तस्तु रामेण खरपुत्रो निशाचरः ।बाणौघानसृजत्तस्मै राघवाय रणाजिरे ॥ २० ॥
ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा ।निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ २१ ॥
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा ।खर राक्षसपुत्रस्य सूनोर्दशरथस्य च ॥ २२ ॥
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा ।धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ॥ २३ ॥
देवदानवगन्धर्वाः किंनराश्च महोरगाः ।अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ २४ ॥
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् ।कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे ॥ २५ ॥
राममुक्तास्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे ।रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥ २६ ॥
बाणौघवितताः सर्वा दिशश्च विदिशस्तथा ।संछन्ना वसुधा चैव समन्तान्न प्रकाशते ॥ २७ ॥
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः ।अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ।भित्त्वा शरै रथं रामो रथाश्वान्समपातयत् ॥ २८ ॥
विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः ।अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना ।त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥ २९ ॥
विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः ।स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे ॥ ३० ॥
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् ।बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ॥ ३१ ॥
सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः ।व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि ॥ ३२ ॥
तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा ।साधु साध्विति भूतानि व्याहरन्ति नभोगताः ॥ ३३ ॥
तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः ।मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३४ ॥
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः ।पावकास्त्रं ततो रामः संदधे स्वशरासने ॥ ३५ ॥
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे ।संछिन्नहृदयं तत्र पपात च ममार च ॥ ३६ ॥
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् ।लङ्कामेव प्रधावन्त रामबालार्दितास्तदा ॥ ३७ ॥
दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम् ।ददृशुरथ च देवताः प्रहृष्टा गिरिमिव वज्रहतं यथा विशीर्णम् ॥ ३८ ॥
« »