Click on words to see what they mean.

ततो हतान्राक्षसपुंगवांस्तान्देवान्तकादित्रिशिरोऽतिकायान् ।रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ॥ १ ॥
ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः ।पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २ ॥
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे संपरिपुप्लुवानम् ।अथर्षभो राक्षसराजसूनुरथेन्द्रजिद्वाक्यमिदं बभाषे ॥ ३ ॥
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ।नेन्द्रारिबाणाभिहतो हि कश्चित्प्राणान्समर्थः समरेऽभिधर्तुम् ॥ ४ ॥
पश्याद्य रामं सहलक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम् ।गतायुषं भूमितले शयानं शरैः शितैराचितसर्वगात्रम् ॥ ५ ॥
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् ।अद्यैव रामं सहलक्ष्मणेन संतापयिष्यामि शरैरमोघैः ॥ ६ ॥
अद्येन्द्रवैवस्वतविष्णुमित्र साध्याश्विवैश्वानरचन्द्रसूर्याः ।द्रक्ष्यन्ति मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥ ७ ॥
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः ।समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥ ८ ॥
समास्थाय महातेजा रथं हरिरथोपमम् ।जगाम सहसा तत्र यत्र युद्धमरिंदम ॥ ९ ॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः ।संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥ १० ॥
गजस्कन्धगताः केचित्केचित्परमवाजिभिः ।प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः ॥ ११ ॥
स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः ।जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥ १२ ॥
स शङ्खशशिवर्णेन छत्रेण रिपुसादनः ।रराज परिपूर्णेन नभश्चन्द्रमसा यथा ॥ १३ ॥
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः ।चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ १४ ॥
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ।रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता ॥ १५ ॥
स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् ।राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् ॥ १६ ॥
त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः ।किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम् ॥ १७ ॥
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः ।रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् ॥ १८ ॥
स संप्राप्य महातेजा युद्धभूमिमरिंदमः ।स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥ १९ ॥
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ।जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ॥ २० ॥
स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः ।जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ॥ २१ ॥
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः ।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ २२ ॥
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ।छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ २३ ॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ २४ ॥
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः ।हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ २५ ॥
सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः ।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ॥ २६ ॥
तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके ।सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् ॥ २७ ॥
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः ।सचापबाणासिरथाश्वसूतः खेऽन्तर्दध आत्मानमचिन्त्यरूपः ॥ २८ ॥
स सैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु ।अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु ॥ २९ ॥
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः ।रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥ ३० ॥
ते केवलं संददृशुः शिताग्रान्बाणान्रणे वानरवाहिनीषु ।माया निगूढं च सुरेन्द्रशत्रुं न चात्र तं राक्षसमभ्यपश्यन् ॥ ३१ ॥
ततः स रक्षोऽधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताग्रैः ।प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ॥ ३२ ॥
स शूलनिस्त्रिंश परश्वधानि व्याविध्य दीप्तानलसंनिभानि ।सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ॥ ३३ ॥
ततो ज्वलनसंकाशैः शितैर्वानरयूथपाः ।ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥ ३४ ॥
अन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् ।राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥ ३५ ॥
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः ।शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥ ३६ ॥
हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् ।जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ ३७ ॥
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ ।केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥ ३८ ॥
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् ।पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥ ३९ ॥
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः ।विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः ॥ ४० ॥
स वै गदाभिर्हरियूथमुख्यान्निर्भिद्य बाणैस्तपनीयपुङ्खैः ।ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥ ४१ ॥
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तान्विचिन्त्य ।समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ॥ ४२ ॥
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ।निपातयित्वा हरिसैन्यमुग्रमस्माञ्शरैरर्दयति प्रसक्तम् ॥ ४३ ॥
स्वयम्भुवा दत्तवरो महात्मा खमास्थितोऽन्तर्हितभीमकायः ।कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ ४४ ॥
मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च योऽस्य ।बाणावपातांस्त्वमिहाद्य धीमन्मया सहाव्यग्रमनाः सहस्व ॥ ४५ ॥
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः ।एतच्च सर्वं पतिताग्र्यवीरं न भ्राजते वानरराजसैन्यम् ॥ ४६ ॥
आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतरोषहर्षौ ।ध्रुवं प्रवेक्ष्यत्यमरारिवासं असौ समादाय रणाग्रलक्ष्मीम् ॥ ४७ ॥
ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तदा विशस्तौ ।स चापि तौ तत्र विषादयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ॥ ४८ ॥
स तत्तदा वानरराजसैन्यं रामं च संख्ये सहलक्ष्मणेन ।विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ॥ ४९ ॥
« »