Click on words to see what they mean.

ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा ।नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः ॥ १ ॥
समुदीरितवीर्यास्ते समारोपितविक्रमाः ।पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ २ ॥
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः ।चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ३ ॥
अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च ।वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥ ४ ॥
स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् ।अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् ॥ ५ ॥
शतानि सप्त चाष्टौ च सहस्राणि च वानराः ।प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥ ६ ॥
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च ।परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति ।भक्षयन्भृशसंक्रुद्धो गरुडः पन्नगानिव ॥ ७ ॥
हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् ।ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ ८ ॥
तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह ।बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ ९ ॥
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य ।तस्थौ ततोऽस्यापततः पुरस्तान्महीधराग्रं हनुमान्प्रगृह्य ॥ १० ॥
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् ।स चुक्षुभे तेन तदाभिबूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥ ११ ॥
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् ।बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ १२ ॥
स शूलनिर्भिन्न महाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्मुखात् ।ननाद भीमं हनुमान्महाहवे युगान्तमेघस्तनितस्वनोपमम् ॥ १३ ॥
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य ।प्लवंगमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ १४ ॥
नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ।तमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह ॥ १५ ॥
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ।सविस्फुलिङ्गं सज्वालं निपपात महीतले ॥ १६ ॥
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ।पञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ १७ ॥
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ।कुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरे ॥ १८ ॥
स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे ।ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ १९ ॥
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ।निपपातर्षभो भीमः प्रमुखागतशोणितः ॥ २० ॥
मुष्टिना शरभं हत्वा जानुना नीलमाहवे ।आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा ॥ २१ ॥
दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः ।निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥ २२ ॥
तेषु वानरमुख्येषु पतितेषु महात्मसु ।वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ २३ ॥
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः ।समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ २४ ॥
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ।कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥ २५ ॥
स वानरसहस्रैस्तैराचितः पर्वतोपमः ।रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ २६ ॥
बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलः ।भक्षयामास संक्रुद्धो गरुडः पन्नगानिव ॥ २७ ॥
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे ।नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ २८ ॥
भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसंनिभः ।बभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमः ॥ २९ ॥
मांसशोणितसंक्लेदां भूमिं कुर्वन्स राक्षसः ।चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ॥ ३० ॥
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ।शूलहस्तो बभौ तस्मिन्कुम्भकर्णो महाबलः ॥ ३१ ॥
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः ।तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥ ३२ ॥
ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥ ३३ ॥
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ।राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ ३४ ॥
तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् ।उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ ३५ ॥
स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः ।अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ ३६ ॥
तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम् ।तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः ॥ ३७ ॥
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् ।कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ३८ ॥
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् ।भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ ३९ ॥
त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ।सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥ ४० ॥
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ।श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥ ४१ ॥
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः ।श्रुतपौरुषसंपन्नस्तस्माद्गर्जसि वानर ॥ ४२ ॥
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच ।तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन ॥ ४३ ॥
तच्छैलशृङ्गं सहसा विकीर्णं भुजान्तरे तस्य तदा विशाले ।ततो विषेदुः सहसा प्लवंगमा रक्षोगणाश्चापि मुदा विनेदुः ॥ ४४ ॥
स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्त्रम् ।व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ॥ ४५ ॥
तत्कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनदामजुष्टम् ।क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ॥ ४६ ॥
कृतं भारसहस्रस्य शूलं कालायसं महत् ।बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः ॥ ४७ ॥
स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर्महात्मा ।उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥ ४८ ॥
स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः ।तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ ४९ ॥
तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् ।जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमतिप्रचण्डः ॥ ५० ॥
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन्युधि कुम्भकर्णः ।रराज मेरुप्रतिमानरूपो मेरुर्यथात्युच्छ्रितघोरशृङ्गः ॥ ५१ ॥
ततः समुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः ।शृण्वन्निनादं त्रिदशालयानां प्लवंगराजग्रहविस्मितानाम् ॥ ५२ ॥
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।अस्मिन्हृते सर्वमिदं हृतं स्यात्सराघवं सैन्यमितीन्द्रशत्रुः ॥ ५३ ॥
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ।कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ ५४ ॥
हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः ।एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ ५५ ॥
यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा ।भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं ॥ ५६ ॥
मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे ।विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्रवगाः समग्राः ॥ ५७ ॥
अथ वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः ।गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः ॥ ५८ ॥
मन्ये न तावदात्मानं बुध्यते वानराधिपः ।शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ ५९ ॥
अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे ।आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ ६० ॥
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ ६१ ॥
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः ।भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ ६२ ॥
इत्येवं चिन्तयित्वा तु हनूमान्मारुतात्मजः ।भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ ६३ ॥
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम् ।विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥ ६४ ॥
ततः स संज्ञामुपलभ्य कृच्छ्राद्बलीयसस्तस्य भुजान्तरस्थः ।अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥ ६५ ॥
एवं गृहीतेन कथं नु नाम शक्यं मया संप्रति कर्तुमद्य ।तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥ ६६ ॥
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः ।नखैश्च कर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् ॥ ६७ ॥
स कुम्भकर्णौ हृतकर्णनासो विदारितस्तेन विमर्दितश्च ।रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥ ६८ ॥
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः ।जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ॥ ६९ ॥
कर्णनासा विहीनस्य कुम्भकर्णो महाबलः ।रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ॥ ७० ॥
ततः स पुर्याः सहसा महात्मा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ॥ ७१ ॥
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् ।चखाद रक्षांसि हरीन्पिशाचानृक्षांश्च मोहाद्युधि कुम्भकर्णः ॥ ७२ ॥
एकं द्वौ त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः ।समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ॥ ७३ ॥
संप्रस्रवंस्तदा मेदः शोणितं च महाबलः ।वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ।ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ॥ ७४ ॥
तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः ।चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः ॥ ७५ ॥
स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् ।निचखानाददे चान्यान्विससर्ज च लक्ष्मणः ॥ ७६ ॥
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः ।राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ ७७ ॥
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ॥ ७८ ॥
तस्य रामेण विद्धस्य सहसाभिप्रधावतः ।अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ ७९ ॥
तस्योरसि निमग्नाश्च शरा बर्हिणवाससः ।हस्ताच्चास्य परिभ्रष्टा पपातोर्व्यां महागदा ॥ ८० ॥
स निरायुधमात्मानं यदा मेने महाबलः ।मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् ॥ ८१ ॥
स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ।रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव ॥ ८२ ॥
स तीव्रेण च कोपेन रुधिरेण च मूर्छितः ।वानरान्राक्षसानृक्षान्खादन्विपरिधावति ॥ ८३ ॥
तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् ।कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ॥ ८४ ॥
नैवायं वानरान्राजन्न विजानाति राक्षसान् ।मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ॥ ८५ ॥
साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः ।यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ ८६ ॥
अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः ।प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवंगमान् ॥ ८७ ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवंगमाः ॥ ८८ ॥
कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः ।व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ ८९ ॥
तान्दृष्ट्वा निर्धूतान्रामो रुष्टोऽयमिति राक्षसः ।समुत्पपात वेगेन धनुरुत्तममाददे ॥ ९० ॥
स चापमादाय भुजंगकल्पं दृढज्यमुग्रं तपनीयचित्रम् ।हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥ ९१ ॥
स वानरगणैस्तैस्तु वृतः परमदुर्जयः ।लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः ॥ ९२ ॥
स ददर्श महात्मानं किरीटिनमरिंदमम् ।शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥ ९३ ॥
सर्वान्समभिधावन्तं यथारुष्टं दिशा गजम् ।मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ॥ ९४ ॥
विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् ।स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥ ९५ ॥
जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम् ।मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥ ९६ ॥
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं ।विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ ९७ ॥
स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः ।अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ ९८ ॥
ततस्तु वातोद्धतमेघकल्पं भुजंगराजोत्तमभोगबाहुम् ।तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥ ९९ ॥
आगच्छ रक्षोऽधिपमा विषादमवस्थितोऽहं प्रगृहीतचापः ।अवेहि मां शक्रसपत्न राममयं मुहूर्ताद्भविता विचेताः ॥ १०० ॥
रामोऽयमिति विज्ञाय जहास विकृतस्वनम् ।पातयन्निव सर्वेषां हृदयानि वनौकसाम् ॥ १०१ ॥
प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् ।कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ॥ १०२ ॥
नाहं विराधो विज्ञेयो न कबन्धः खरो न च ।न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ १०३ ॥
पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ।अनेन निर्जिता देवा दानवाश्च मया पुरा ॥ १०४ ॥
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ।स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥ १०५ ॥
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु ।ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ १०६ ॥
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान्विससर्ज बाणान् ।तैराहतो वज्रसमप्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥ १०७ ॥
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुंगवश्च ।ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयां प्रचक्रुः ॥ १०८ ॥
स वारिधारा इव सायकांस्तान्पिबञ्शरीरेण महेन्द्रशत्रुः ।जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥ १०९ ॥
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् ।व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥ ११० ॥
वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय ।समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥ १११ ॥
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः ।पपात तस्मिन्हरिराजसैन्ये जघान तां वानरवाहिनीं च ॥ ११२ ॥
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः ।प्रवेपिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम् ॥ ११३ ॥
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः ।उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ ११४ ॥
तं तस्य बाहुं सह सालवृक्षं समुद्यतं पन्नगभोगकल्पम् ।ऐन्द्रास्त्रयुक्तेन जहार रामो बाणेन जाम्बूनदचित्रितेन ॥ ११५ ॥
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः ।विवेष्टमानो निजघान वृक्षाञ्शैलाञ्शिलावानरराक्षसांश्च ॥ ११६ ॥
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् ।द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥ ११७ ॥
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् ।दुद्राव रामं सहसाभिगर्जन्राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ ११८ ॥
अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः ।स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि ॥ ११९ ॥
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् ।अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ॥ १२० ॥
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् ।महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥ १२१ ॥
स सायको राघवबाहुचोदितो दिशः स्वभासा दश संप्रकाशयन् ।विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनितुल्यविक्रमः ॥ १२२ ॥
स तन्महापर्वतकूटसंनिभं विवृत्तदंष्ट्रं चलचारुकुण्डलम् ।चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरंदरः ॥ १२३ ॥
तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम् ।बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ १२४ ॥
तच्चातिकायं हिमवत्प्रकाशं रक्षस्तदा तोयनिधौ पपात ।ग्राहान्महामीनचयान्भुजंगमान्ममर्द भूमिं च तथा विवेश ॥ १२५ ॥
तस्मिर्हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे ।चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ १२६ ॥
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः ।सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता राम पराक्रमेण ॥ १२७ ॥
प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः ।अपूजयन्राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ १२८ ॥
स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेष्वपराजितश्रमम् ।ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥ १२९ ॥
« »