Click on words to see what they mean.

स ननाद महानादं समुद्रमभिनादयन् ।जनयन्निव निर्घातान्विधमन्निव पर्वतान् ॥ १ ॥
तमवध्यं मघवता यमेन वरुणेन च ।प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ २ ॥
तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ।नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ३ ॥
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ।क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ४ ॥
साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ ।नालं युद्धाय वै रक्षो महतीयं विभीषिकाः ॥ ५ ॥
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् ।विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः ॥ ६ ॥
कृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः ।वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥ ७ ॥
ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः ।निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ।प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः ॥ ८ ॥
पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ।तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः ।पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ९ ॥
सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् ।ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ १० ॥
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ।निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ ११ ॥
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ।केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ॥ १२ ॥
वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ।सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥ १३ ॥
ते स्थलानि तथा निम्नं विषण्णवदना भयात् ।ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ॥ १४ ॥
ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः ।निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥ १५ ॥
तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत् ।अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः ॥ १६ ॥
भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ।स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ १७ ॥
निरायुधानां द्रवतामसंगगतिपौरुषाः ।दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम् ॥ १८ ॥
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ।अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ १९ ॥
विकत्थनानि वो यानि यदा वै जनसंसदि ।तानि वः क्व च यतानि सोदग्राणि महान्ति च ॥ २० ॥
भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः ।मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ २१ ॥
शयामहे वा निहताः पृथिव्यामल्पजीविताः ।दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ।संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे ॥ २२ ॥
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति ।दीप्यमानमिवासाद्य पतंगो ज्वलनं यथा ॥ २३ ॥
पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् ।एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २४ ॥
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ।द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ २५ ॥
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ।न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ २६ ॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ।भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ २७ ॥
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ।सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः ॥ २८ ॥
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ।द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ २९ ॥
« »