Click on words to see what they mean.

स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् ।अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥
सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः ।रामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव ॥ २ ॥
गर्जन्ति न वृथा शूर निर्जला इव तोयदाः ।पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा ॥ ३ ॥
न मर्षयति चात्मानं संभावयति नात्मना ।अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ ४ ॥
विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम् ।शृण्वतामादित इदं त्वद्विधानां महोदर ॥ ५ ॥
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः ।राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम् ॥ ६ ॥
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् ।राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥ ७ ॥
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये ।दुर्नयं भवतामद्य समीकर्तुं महाहवे ॥ ८ ॥
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः ।प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥ ९ ॥
महोदरोऽयं रामात्तु परित्रस्तो न संशयः ।न हि रोचयते तात युद्धं युद्धविशारद ॥ १० ॥
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ।गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च ॥ ११ ॥
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः ।सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥ १२ ॥
इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ।देवदानवगन्धर्वयक्षकिंनरसूदनम् ॥ १३ ॥
रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् ।आदाय निशितं शूलं शत्रुशोणितरञ्जितम् ।कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ॥ १४ ॥
गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ।अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् ॥ १५ ॥
कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः ॥ १६ ॥
वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः ।एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् ॥ १७ ॥
तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज ।रक्षसामहितं सर्वं शत्रुपक्षं निसूदय ॥ १८ ॥
अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् ।आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥ १९ ॥
अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च ।हारं च शशिसंकाशमाबबन्ध महात्मनः ॥ २० ॥
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ।श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले ॥ २१ ॥
काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः ।कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥ २२ ॥
श्रोणीसूत्रेण महता मेचकेन विराजितः ।अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः ॥ २३ ॥
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा ।आबध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः ॥ २४ ॥
सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः ।त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ २५ ॥
भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् ।प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः ।तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥ २६ ॥
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः ।तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः ।अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥ २७ ॥
सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः ।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥ २८ ॥
स पुष्पवर्णैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः ।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥ २९ ॥
पदातयश बहवो महानादा महाबलाः ।अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ ३० ॥
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः ।शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥ ३१ ॥
बहुव्यामांश्च विपुलान्क्षेपणीयान्दुरासदान् ।तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् ॥ ३२ ॥
अथान्यद्वपुरादाय दारुणं लोमहर्षणम् ।निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ ३३ ॥
धनुःशतपरीणाहः स षट्शतसमुच्छितः ।रौद्रः शकटचक्राक्षो महापर्वतसंनिभः ॥ ३४ ॥
संनिपत्य च रक्षांसि दग्धशैलोपमो महान् ।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥ ३५ ॥
अद्य वानरमुख्यानां तानि यूथानि भागशः ।निर्दहिष्यामि संक्रुद्धः शलभानिव पावकः ॥ ३६ ॥
नापराध्यन्ति मे कामं वानरा वनचारिणः ।जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ॥ ३७ ॥
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः ।हते तस्मिन्हतं सर्वं तं वधिष्यामि संयुगे ॥ ३८ ॥
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ ३९ ॥
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः ।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ ४० ॥
उल्काशनियुता मेघा विनेदुश्च सुदारुणाः ।ससागरवना चैव वसुधा समकम्पत ॥ ४१ ॥
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः ।मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः ॥ ४२ ॥
निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः ।प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ॥ ४३ ॥
निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना ।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥ ४४ ॥
अचिन्तयन्महोत्पातानुत्थिताँल्लोमहर्षणान् ।निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ ४५ ॥
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः ।ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ ४६ ॥
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् ।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ ४७ ॥
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् ।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद्घनाभः ॥ ४८ ॥
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य ।पेतुर्धरण्यां बहवः प्लवंगा निकृत्तमूला इव सालवृक्षाः ॥ ४९ ॥
विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा ।कपि गणभयमाददत्सुभीमं प्रभुरिव किंकरदण्डवान्युगान्ते ॥ ५० ॥
« »