Click on words to see what they mean.

तदुक्तमतिकायस्य बलिनो बाहुशालिनः ।कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १ ॥
कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः ।अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ २ ॥
न हि राजा न जानीते कुम्भकर्ण नयानयौ ।त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥ ३ ॥
स्थानं वृद्धिं च हानिं च देशकालविभागवित् ।आत्मनश्च परेषां च बुध्यते राक्षसर्षभ ॥ ४ ॥
यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना ।अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥ ५ ॥
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् ।अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते ॥ ६ ॥
कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् ।श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ७ ॥
निःश्रेयस फलावेव धर्मार्थावितरावपि ।अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥ ८ ॥
ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते ।कर्माण्यपि तु कल्प्यानि लभते काममास्थितः ॥ ९ ॥
तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः ।शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते ॥ १० ॥
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया ।तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥ ११ ॥
येन पूर्वं जनस्थाने बहवोऽतिबला हताः ।राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ १२ ॥
ये पुरा निर्जितास्तेन जनस्थाने महौजसः ।राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ॥ १३ ॥
तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम् ।सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि ॥ १४ ॥
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् ।कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ १५ ॥
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने ।एकस्य गमनं तत्र न हि मे रोचते तव ॥ १६ ॥
हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा ।निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥ १७ ॥
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम ।कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥ १८ ॥
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः ।उवाच रक्षसां मध्ये रावणो लोकरावणम् ॥ १९ ॥
लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि ।यदेच्छसि तदा सीता वशगा ते भविष्यति ॥ २० ॥
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः ।रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु ॥ २१ ॥
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः ।पञ्चरामवधायैते निर्यान्तीत्यवघोषय ॥ २२ ॥
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः ।जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥ २३ ॥
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः ।ततः समभिपत्स्यामो मनसा यत्समीक्षितुम् ॥ २४ ॥
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः ।विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः ॥ २५ ॥
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः ।तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ॥ २६ ॥
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव ।हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥ २७ ॥
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम ।भोगांश्च परिवारांश्च कामांश्च वसुदापय ॥ २८ ॥
ततो माल्यानि वासांसि वीराणामनुलेपनम् ।पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥ २९ ॥
ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते ।प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय ।धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥ ३० ॥
अनयोपधया राजन्भयशोकानुबन्धया ।अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ ३१ ॥
रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा ।नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ ३२ ॥
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता ।त्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति ॥ ३३ ॥
एतत्सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः ।इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥ ३४ ॥
अनष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयञ्जनाधिप ।यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥ ३५ ॥
« »