Click on words to see what they mean.

तस्य राक्षसराजस्य निशम्य परिदेवितम् ।कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ॥ १ ॥
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ।हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥ २ ॥
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३ ॥
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ ४ ॥
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ५ ॥
देशकालविहीनानि कर्माणि विपरीतवत् ।क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६ ॥
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७ ॥
यथागमं च यो राजा समयं विचिकीर्षति ।बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति ॥ ८ ॥
धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते ।भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ९ ॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १० ॥
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ ११ ॥
काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह ।निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ १२ ॥
हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः ।राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति ॥ १३ ॥
अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः ।प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १४ ॥
अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५ ॥
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ १६ ॥
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७ ॥
तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये ।व्यवहारेण जानीयात्सचिवानुपसंहितान् ॥ १८ ॥
चपलस्येह कृत्यानि सहसानुप्रधावतः ।छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ १९ ॥
यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति ।अवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते ॥ २० ॥
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच ह ॥ २१ ॥
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति ।किमेवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम् ॥ २२ ॥
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः ॥ २३ ॥
अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् ।ममापनयजं दोषं विक्रमेण समीकुरु ॥ २४ ॥
यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि ।यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ॥ २५ ॥
स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ।स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ॥ २६ ॥
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ॥ २७ ॥
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ॥ २८ ॥
अलं राक्षसराजेन्द्र संतापमुपपद्य ते ।रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि ॥ २९ ॥
नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव ।तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥ ३० ॥
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ ३१ ॥
सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना ।शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ ३२ ॥
अद्य पश्य महाबाहो मया समरमूर्धनि ।हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ॥ ३३ ॥
अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः ।सुखीभव महाबाहो सीता भवतु दुःखिता ॥ ३४ ॥
अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् ।लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ ३५ ॥
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् ॥ ३६ ॥
अद्य पर्वतसंकाशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् ॥ ३७ ॥
न परः प्रेषणीयस्ते युद्धायातुल विक्रम ।अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥ ३८ ॥
यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेर वरुणावपि ॥ ३९ ॥
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः ॥ ४० ॥
अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् ।न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः ॥ ४१ ॥
नैव शक्त्या न गदया नासिना न शितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥ ४२ ॥
यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते ॥ ४३ ॥
चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ।सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥ ४४ ॥
मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।असाधारणमिच्छामि तव दातुं महद्यशः ॥ ४५ ॥
वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सहलक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् ॥ ४६ ॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ ४७ ॥
« »