Click on words to see what they mean.

स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ ॥ २ ॥
स हेमजालविततं भानुभास्वरदर्शनम् ।ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३ ॥
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशनम् ।ददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ॥ ४ ॥
सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ५ ॥
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ।तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् ॥ ६ ॥
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत् ।उत्पत्य चैनं मुदितो रावणः परिषस्वजे ॥ ७ ॥
स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः ।कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ॥ ८ ॥
स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ ९ ॥
किमर्थमहमादृत्य त्वया राजन्प्रबोधितः ।शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥ १० ॥
भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ।ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ ११ ॥
अद्य ते सुमहान्कालः शयानस्य महाबल ।सुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ १२ ॥
एष दाशरथी रामः सुग्रीवसहितो बली ।समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ १३ ॥
हन्त पश्यस्व लङ्काया वनान्युपवनानि च ।सेतुना सुखमागम्य वानरैकार्णवं कृतम् ॥ १४ ॥
ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ।वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ १५ ॥
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ १६ ॥
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप ।त्वय्यस्ति मम च स्नेहः परा संभावना च मे ॥ १७ ॥
देवासुरविमर्देषु बहुशो राक्षसर्षभ ।त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ।न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ १८ ॥
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय ।स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥ १९ ॥
« »