Click on words to see what they mean.

सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता ।सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ १ ॥
मैन्दश्च द्विविधश्चोभौ तत्र वानरपुंगवौ ।विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ २ ॥
निविष्टायां तु सेनायां तीरे नदनदीपतेः ।पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ ३ ॥
शोकश्च किल कालेन गच्छता ह्यपगच्छति ।मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ ४ ॥
न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च ।एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ ५ ॥
वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश ।त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ ६ ॥
तन्मे दहति गात्राणि विषं पीतमिवाशये ।हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥ ७ ॥
तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा ।रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना ॥ ८ ॥
अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना ।कथंचित्प्रज्वलन्कामः समासुप्तं जले दहेत् ॥ ९ ॥
बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् ।यदहं सा च वामोरुरेकां धरणिमाश्रितौ ॥ १० ॥
केदारस्येव केदारः सोदकस्य निरूदकः ।उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ ११ ॥
कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् ।विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ १२ ॥
कदा नु चारुबिम्बौष्ठं तस्याः पद्ममिवाननम् ।ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ १३ ॥
तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ ।कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः ॥ १४ ॥
सा नूनमसितापाङ्गी रक्षोमध्यगता सती ।मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ १५ ॥
कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति ।विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव ॥ १६ ॥
स्वभावतनुका नूनं शोकेनानशनेन च ।भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ १७ ॥
कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् ।सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं ॥ १८ ॥
कदा नु खलु मां साध्वी सीतामरसुतोपमा ।सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् ॥ १९ ॥
कदा शोकमिमं घोरं मैथिली विप्रयोगजम् ।सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ २० ॥
एवं विलपतस्तस्य तत्र रामस्य धीमतः ।दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ॥ २१ ॥
आश्वासितो लक्ष्मणेन रामः संध्यामुपासत ।स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ २२ ॥
« »