Click on words to see what they mean.

ततो रामो महातेजा धनुरादाय वीर्यवान् ।किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ॥ २ ॥
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ।दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३ ॥
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं ।सविस्मयमिदं रामो विभीषणमुवाच ह ॥ ४ ॥
कोऽसौ पर्वतसंकशः किरीटी हरिलोचनः ।लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥ ५ ॥
पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते ।यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६ ॥
आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः ।न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ७ ॥
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा ।विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८ ॥
येन वैवस्वतो युद्धे वासवश्च पराजितः ।सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ॥ ९ ॥
एतेन देवा युधि दानवाश्च यक्षा भुजंगाः पिशिताशनाश्च ।गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव संप्रभग्नाः ॥ १० ॥
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११ ॥
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२ ॥
एतेन जातमात्रेण क्षुधार्तेन महात्मना ।भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ १३ ॥
तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः ।यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४ ॥
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री ।स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५ ॥
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ १६ ॥
ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥ १७ ॥
कुम्भकर्णप्रहारार्तो विचचाल स वासवः ।ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ १८ ॥
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ॥ १९ ॥
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ २० ॥
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ २१ ॥
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥ २२ ॥
ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः ।तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि ।ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ॥ २३ ॥
ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ।विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ॥ २४ ॥
न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।कालस्तु क्रियतामस्य शयने जागरे तथा ॥ २५ ॥
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।शयिता ह्येष षण्मासानेकाहं जागरिष्यति ॥ २६ ॥
एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः ।व्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः ॥ २७ ॥
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।त्वत्पराक्रमभीतश्च राजा संप्रति रावणः ॥ २८ ॥
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति ॥ २९ ॥
कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः ।कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३० ॥
उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् ।इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ ३१ ॥
विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् ।उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३२ ॥
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् ॥ ३३ ॥
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् ।तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३४ ॥
राघवेण समादिष्टो नीलो हरिचमूपतिः ।शशास वानरानीकं यथावत्कपिकुञ्जरः ॥ ३५ ॥
ततो गवाक्षः शरभो हनुमानङ्गदो नलः ।शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३६ ॥
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम् ।गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ ३७ ॥
« »