Click on words to see what they mean.

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ॥ १ ॥
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ २ ॥
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥ ३ ॥
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।राकसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः ॥ ४ ॥
न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।अकम्पनस्ततस्तेषामादित्य इव तेजसा ॥ ५ ॥
तस्य निधावमानस्य संरब्धस्य युयुत्सया ।अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ॥ ६ ॥
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः ॥ ७ ॥
अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम् ।ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ॥ ८ ॥
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ ९ ॥
तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।बभूव सुमहान्नादः क्षोभयन्निव सागरम् ॥ १० ॥
तेन शब्देन वित्रस्ता वानराणां महाचमूः ।द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ॥ ११ ॥
तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् ।रामरावणयोरर्थे समभित्यक्तजीविनाम् ॥ १२ ॥
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ।हरयो राक्षसाश्चैव परस्परजिघंसवः ॥ १३ ॥
तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम् ।शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् ॥ १४ ॥
रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश ॥ १५ ॥
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।संवृतानि च भूतानि ददृशुर्न रणाजिरे ॥ १६ ॥
न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा ।आयुधं स्यन्दनं वापि ददृशे तेन रेणुना ॥ १७ ॥
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ॥ १८ ॥
हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे ।राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ॥ १९ ॥
परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम् ॥ २० ॥
ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।शरीरशवसंकीर्णा बभूव च वसुंधरा ॥ २१ ॥
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा ॥ २२ ॥
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ।हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ॥ २३ ॥
राक्षसाश्चापि संक्रुद्धाः प्रासतोमरपाणयः ।कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ॥ २४ ॥
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ।विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ॥ २५ ॥
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।मैन्दश्च परमक्रुद्धश्चक्रुर्वेगमनुत्तमम् ॥ २६ ॥
ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।कदनं सुमह चक्रुर्लीलया हरियूथपाः ॥ २७ ॥
« »