Click on words to see what they mean.

घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ २ ॥
एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् ।स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोऽपि सन् ॥ ३ ॥
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥ ४ ॥
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा ।शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ ५ ॥
शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता ।न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥ ६ ॥
परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम् ।यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७ ॥
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ।कथमम्बां सुमित्रांच पुत्रदर्शनलालसाम् ॥ ८ ॥
विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव ।कथमाश्वासयिष्यामि यदि यास्यामि तं विना ॥ ९ ॥
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ।मया सह वनं यातो विना तेनागतः पुनः ॥ १० ॥
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ।इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ ११ ॥
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ १२ ॥
त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण ।गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥ १३ ॥
येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ ।तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १४ ॥
शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः ।शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ॥ १५ ॥
बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् ।रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते ॥ १६ ॥
यथैव मां वनं यान्तमनुयातो महाद्युतिः ।अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १७ ॥
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १८ ॥
सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे ।परुषं विप्रियं वापि श्रावितं न कदाचन ॥ १९ ॥
विससर्जैकवेगेन पञ्चबाणशतानि यः ।इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ॥ २० ॥
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः ॥ २१ ॥
तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः ।यन्मया न कृतो राजा राक्षसानां विभीषणः ॥ २२ ॥
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि ।मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ॥ २३ ॥
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।सागरं तर सुग्रीव पुनस्तेनैव सेतुना ॥ २४ ॥
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ २५ ॥
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ।युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् ॥ २६ ॥
गवयेन गवाक्षेण शरभेण गजेन च ।अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः ॥ २७ ॥
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः ।यत्तु शक्यं वयस्येन सुहृदा वा परंतप ।कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा ॥ २८ ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥ २९ ॥
शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् ।वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३० ॥
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ।आजगाम गदापाणिस्त्वरितो यत्र राघवः ॥ ३१ ॥
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ३२ ॥
« »