Click on words to see what they mean.

सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ।आससादाशु वैदेहीं प्रियां प्रणयिनी सखी ॥ १ ॥
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया ।रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ २ ॥
सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् ।उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु ॥ ३ ॥
तां समाश्वासयामास सखी स्नेहेन सुव्रता ।उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया ॥ ४ ॥
सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ।लीनया गनहे शूह्ये भयमुत्सृज्य रावणात् ।तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ॥ ५ ॥
स संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः ।तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥ ६ ॥
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः ।वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते ॥ ७ ॥
न चैव वानरा हन्तुं शक्याः पादपयोधिनः ।सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ ८ ॥
दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् ।धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥ ९ ॥
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च ।लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ॥ १० ॥
हन्ता परबलौघानामचिन्त्यबलपौरुषः ।न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः ॥ ११ ॥
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ।इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ॥ १२ ॥
शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् ।ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ॥ १३ ॥
उत्तीर्य सागरं रामः सह वानरसेनया ।संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ १४ ॥
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः ।सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ॥ १५ ॥
अनेन प्रेषिता ये च राक्षसा लघुविक्रमः ।राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ॥ १६ ॥
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ।एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ १७ ॥
इति ब्रुवाणा सरमा राक्षसी सीतया सह ।सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ १८ ॥
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् ।उवाच सरमा सीतामिदं मधुरभाषिणी ॥ १९ ॥
संनाहजननी ह्येषा भैरवा भीरु भेरिका ।भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् ॥ २० ॥
कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः ।तत्र तत्र च संनद्धाः संपतन्ति पदातयः ॥ २१ ॥
आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ।वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः ॥ २२ ॥
शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ।रथवाजिगजानां च भूषितानां च रक्षसाम् ॥ २३ ॥
प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् ।वनं निर्दहतो धर्मे यथारूपं विभावसोः ॥ २४ ॥
घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् ।हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा ॥ २५ ॥
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् ।संभ्रमो रक्षसामेष तुमुलो लोमहर्षणः ॥ २६ ॥
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ।रामात्कमलपत्राक्षि दैत्यानामिव वासवात् ॥ २७ ॥
अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः ।रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ॥ २८ ॥
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः ।यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥ २९ ॥
आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् ।अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ॥ ३० ॥
अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने ।समागम्य परिष्वक्ता तस्योरसि महोरसः ॥ ३१ ॥
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् ।धृतामेतां बहून्मासान्वेणीं रामो महाबलः ॥ ३२ ॥
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् ।मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥ ३३ ॥
रावणं समरे हत्वा नचिरादेव मैथिलि ।त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् ॥ ३४ ॥
समागता त्वं रामेण मोदिष्यसि महात्मना ।सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ ३५ ॥
गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति ।तमिह शरणमभ्युपेहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥ ३६ ॥
« »