Click on words to see what they mean.

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ।सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १ ॥
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् ।केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ २ ॥
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता ।विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥
सकामा भव कैकेयि हतोऽयं कुलनन्दनः ।कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४ ॥
आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् ।यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् ॥ ५ ॥
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ।जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् ।तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ ७ ॥
हा हतास्मि महाबाहो वीरव्रतमनुव्रता ।इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ८ ॥
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते ।सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥
दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे ।यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ १० ॥
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ।वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११ ॥
आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम ।अनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥
अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ।पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् ।व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥
तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया ।कालरात्र्या मयाच्छिद्य हृतः कमललोचनः ॥ १५ ॥
उपशेषे महाबाहो मां विहाय तपस्विनीम् ।प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ ॥ १६ ॥
अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव ।इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ १७ ॥
पित्रा दशरथेन त्वं श्वशुरेण ममानघ ।पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ १८ ॥
दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् ।पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥ १९ ॥
किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे ।बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम् ॥ २० ॥
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया ।स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१ ॥
कस्मान्मामपहाय त्वं गतो गतिमतां वर ।अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ॥ २२ ॥
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु ।क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ २४ ॥
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् ।परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते ।तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ २६ ॥
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ।हृदयेन विदीर्णेन न भविष्यति राघव ॥ २७ ॥
साधु पातय मां क्षिप्रं रामस्योपरि रावणः ।समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ २८ ॥
शिरसा मे शिरश्चास्य कायं कायेन योजय ।रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ।मुहूर्तमपि नेच्छामि जीवितुं पापजीविना ॥ २९ ॥
श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३० ॥
क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता ।अहिंसा चैव भूतानां तमृते का गतिर्मम ॥ ३१ ॥
इति सा दुःखसंतप्ता विललापायतेक्षणा ।भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा ॥ ३२ ॥
एवं लालप्यमानायां सीतायां तत्र राक्षसः ।अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३३ ॥
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च ।न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३४ ॥
अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः ।किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ३५ ॥
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् ।अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ३६ ॥
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः ।सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ ३७ ॥
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् ।जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ ३८ ॥
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः ।समर्थयामास तदा रामकार्यविनिश्चयम् ॥ ३९ ॥
अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः ।अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥ ४० ॥
शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे ।समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४१ ॥
ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् ।समानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥ ४२ ॥
« »