Click on words to see what they mean.

ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः ।सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।जातोद्वेगोऽभवत्किंचिच्छार्दूलं वाक्यमब्रवीत् ॥ २ ॥
अयथावच्च ते वर्णो दीनश्चासि निशाचर ।नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ३ ॥
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् ।तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ ४ ॥
न ते चारयितुं शक्या राजन्वानरपुंगवाः ।विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ॥ ५ ॥
नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते ।सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ॥ ६ ॥
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ।बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः ॥ ७ ॥
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ।परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ॥ ८ ॥
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ।रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ॥ ९ ॥
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ।राघवेण परित्रातो जीवामि ह यदृच्छया ॥ १० ॥
एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ।द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ ११ ॥
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः ।मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ १२ ॥
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ।सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ १३ ॥
मनसा संततापाथ तच्छ्रुत्वा राक्षसाधिपः ।शार्दूलस्य महद्वाक्यमथोवाच स रावणः ॥ १४ ॥
यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः ।नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ १५ ॥
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् ।चारिता भवता सेना केऽत्र शूराः प्लवंगमाः ॥ १६ ॥
कीदृशाः किंप्रभावाश्च वानरा ये दुरासदाः ।कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ १७ ॥
तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् ।अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छता ॥ १८ ॥
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः ।इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥ १९ ॥
अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयः ।गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ २० ॥
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः ।कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ २१ ॥
सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ।सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ॥ २२ ॥
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ।मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ॥ २३ ॥
पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् ।अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ॥ २४ ॥
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा ।मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ ॥ २५ ॥
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ २६ ॥
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ ।वरुणस्य च पुत्रोऽथ हेमकूटः प्लवंगमः ॥ २७ ॥
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः ।विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः ॥ २८ ॥
दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ।श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे ॥ २९ ॥
पुत्रो दशरथस्यैष सिंहसंहननो युवा ।दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ ३० ॥
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ ३१ ॥
वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान्क्षितौ ।जनस्थानगता येन तावन्तो राक्षसा हताः ॥ ३२ ॥
लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः ।यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३३ ॥
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः ।परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ ३४ ॥
इति सर्वं समाख्यातं तवेदं वानरं बलम् ।सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ ३५ ॥
« »