Click on words to see what they mean.

शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् ।समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ॥ १ ॥
लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ।सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥ २ ॥
किंचिदाविग्नहृदयो जातक्रोधश्च रावणः ।भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ॥ ३ ॥
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ ।रोषगद्गदया वाचा संरब्धः परुषं वचः ॥ ४ ॥
न तावत्सदृशं नाम सचिवैरुपजीविभिः ।विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः ॥ ५ ॥
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् ।उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ॥ ६ ॥
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः ।सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते ॥ ७ ॥
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते ।ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ॥ ८ ॥
किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः ।यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥ ९ ॥
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ १० ॥
हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ ।यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् ॥ ११ ॥
अपध्वंसत गच्छध्वं संनिकर्षादितो मम ।न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम् ।हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ ॥ १२ ॥
एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ ।रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ॥ १३ ॥
अब्रवीत्स दशग्रीवः समीपस्थं महोदरम् ।उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् ॥ १४ ॥
ततश्चराः संत्वरिताः प्राप्ताः पार्थिवशासनात् ।उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ॥ १५ ॥
तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः ।चारान्प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान् ॥ १६ ॥
इतो गच्छत रामस्य व्यवसायं परीक्षथ ।मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ॥ १७ ॥
कथं स्वपिति जागर्ति किमन्यच्च करिष्यति ।विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ॥ १८ ॥
चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः ।युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥ १९ ॥
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् ।कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥ २० ॥
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ ।प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ॥ २१ ॥
ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ।विभीषणेन तत्रस्था निगृहीता यदृच्छया ॥ २२ ॥
वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः ।पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ॥ २३ ॥
ततो दशग्रीवमुपस्थितास्ते चारा बहिर्नित्यचरा निशाचराः ।गिरेः सुवेलस्य समीपवासिनं न्यवेदयन्भीमबलं महाबलाः ॥ २४ ॥
« »