Click on words to see what they mean.

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् ।राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ १ ॥
स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ २ ॥
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः ।पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ॥ ३ ॥
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः ।द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः ॥ ४ ॥
एष कोटीसहस्रेण वानराणां महौजसाम् ।आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय ॥ ५ ॥
नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ।असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान् ॥ ६ ॥
नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान् ।असंख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ ७ ॥
पर्वतेषु च ये केचिद्विषमेषु नदीषु च ।एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः ॥ ८ ॥
एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः ।पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ ९ ॥
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् ।सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ १० ॥
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् ।भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ॥ ११ ॥
स एष जाम्बवान्नाम महायूथपयूथपः ।प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः ॥ १२ ॥
एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता ।देवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ १३ ॥
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः ।मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ १४ ॥
राक्षसानां च सदृशाः पिशाचानां च रोमशाः ।एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः ॥ १५ ॥
यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् ।प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् ॥ १६ ॥
एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः ।बलेन बलसंपन्नो रम्भो नामैष यूथपः ॥ १७ ॥
यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते ।ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ १८ ॥
यस्मान्न परमं रूपं चतुष्पादेषु विद्यते ।श्रुतः संनादनो नाम वानराणां पितामहः ॥ १९ ॥
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता ।पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ।यस्य विक्रममाणस्य शक्रस्येव पराक्रमः ॥ २० ॥
एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ।पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ॥ २१ ॥
यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ।यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् ॥ २२ ॥
विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ।तत्रैष वसति श्रीमान्बलवान्वानरर्षभः ।युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ २३ ॥
वृतः कोटिसहस्रेण हरीणां समुपस्थितः ।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥
यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् ।हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ २५ ॥
एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः ।हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु ॥ २६ ॥
उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् ।रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् ॥ २७ ॥
एनं शतसहस्राणां सहस्रमभिवर्तते ।एष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः ॥ २८ ॥
वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ।विवर्तमानं बहुशो यत्रैतद्बहुलं रजः ॥ २९ ॥
एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ।शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ॥ ३० ॥
गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ।परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ॥ ३१ ॥
भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ।यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् ॥ ३२ ॥
यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ।यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ॥ ३३ ॥
तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ।मुख्यो वानरमुख्यानां केसरी नाम यूथपः ॥ ३४ ॥
षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ।तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ॥ ३५ ॥
तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ।निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः ॥ ३६ ॥
सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ।सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः ॥ ३७ ॥
सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः ।महापर्वतसंकाशा महाजीमूतनिस्वनाः ॥ ३८ ॥
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ।नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ३९ ॥
गजो गवाक्षो गवयो नलो नीलश्च वानरः ।एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ॥ ४० ॥
तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः ।न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः ॥ ४१ ॥
सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः ।सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ ४२ ॥
« »