Click on words to see what they mean.

शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः ।बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥
पूजिता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥
धुरमेकाकिना न्यस्तामृषभेण बलीयसा ।किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥
गतिं खर इवाश्वस्य हंसस्येव च वायसः ।नान्वेतुमुत्सहे देव तव मार्गमरिंदम ॥ ५ ॥
यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने ।महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ॥ ६ ॥
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् ।तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७ ॥
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि ।यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८ ॥
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं ॥ ९ ॥
तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिस्वनैः ।मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥ १० ॥
यावदावर्तते चक्रं यावती च वसुंधरा ।तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय ॥ ११ ॥
भरतस्य वचः श्रुत्वा रामः परपुरंजयः ।तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ।सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥
प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥
ततो राघवपत्नीनां सर्वासामेव शोभनम् ।चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला ॥ १८ ॥
ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः ।योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥
अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम् ।आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २० ॥
अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ।पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २१ ॥
मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च ।सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः ।कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २२ ॥
इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् ।नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २३ ॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २४ ॥
जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ।लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥ २५ ॥
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ।अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २६ ॥
ऋषिसंघैर्तदाकाशे देवैश्च समरुद्गणैः ।स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ २७ ॥
ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम् ।आरुरोह महातेजाः सुग्रीवो वानरेश्वरः ॥ २८ ॥
नवनागसहस्राणि ययुरास्थाय वानराः ।मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ २९ ॥
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः ।प्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३० ॥
ददृशुस्ते समायान्तं राघवं सपुरःसरम् ।विराजमानं वपुषा रथेनातिरथं तदा ॥ ३१ ॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३२ ॥
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३३ ॥
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३४ ॥
अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ।नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३५ ॥
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।वानराणां च तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम् ।श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ३६ ॥
द्युतिमानेतदाख्याय रामो वानरसंवृतः ।हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ३७ ॥
ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ।ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ३८ ॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः ।कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ ३९ ॥
अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् ।अथोपहितया वाचा मधुरं रघुनन्दनः ॥ ४० ॥
यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४२ ॥
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ।गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४३ ॥
उवाच च महातेजाः सुग्रीवं राघवानुजः ।अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४४ ॥
सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् ।ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ४५ ॥
यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ।पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ४६ ॥
एवमुक्ता महात्मानो वानरा वारणोपमाः ।उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ४७ ॥
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ।ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ।नदीशतानां पञ्चानां जले कुम्भैरुपाहरन् ॥ ४८ ॥
पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ।सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् ॥ ४९ ॥
ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् ॥ ५० ॥
रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् ।गवयः पश्चिमात्तोयमाजहार महार्णवात् ॥ ५१ ॥
रत्नकुम्भेन महता शीतं मारुतविक्रमः ।उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ॥ ५२ ॥
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ।पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ५३ ॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।रामं रत्नमयो पीठे सहसीतं न्यवेशयत् ॥ ५४ ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ५५ ॥
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ।सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ५६ ॥
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा ।योधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ॥ ५७ ॥
सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः ।चतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः ॥ ५८ ॥
छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ।अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ ५९ ॥
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ।राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६० ॥
सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ।मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ६१ ॥
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः ।अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ६२ ॥
भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ ६३ ॥
सहस्रशतमश्वानां धेनूनां च गवां तथा ।ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः ॥ ६४ ॥
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ।नानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ६५ ॥
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ।सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ६६ ॥
वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते ।वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ६७ ॥
मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ।सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ ६८ ॥
अरजे वाससी दिव्ये शुभान्याभरणानि च ।अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ६९ ॥
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७० ॥
तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् ।प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ॥ ७१ ॥
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा ।ददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥ ७२ ॥
हनूमांस्तेन हारेण शुशुभे वानरर्षभः ।चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥ ७३ ॥
ततो द्विविद मैन्दाभ्यां नीलाय च परंतपः ।सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ७४ ॥
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ७५ ॥
यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् ।प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ७६ ॥
राघवः परमोदारः शशास परया मुदा ।उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ७७ ॥
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ।तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ७८ ॥
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ।नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ७९ ॥
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः ॥ ८० ॥
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ८१ ॥
राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः ।शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ८२ ॥
आजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान् ।लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ८३ ॥
न पर्यदेवन्विधवा न च व्यालकृतं भयम् ।न व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥ ८४ ॥
निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ८५ ॥
सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ।राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ८६ ॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ ८७ ॥
नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ।कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ ८८ ॥
स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः ।आसन्प्रजा धर्मपरा रामे शासति नानृताः ॥ ८९ ॥
सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ।दशवर्षसहस्राणि रामो राज्यमकारयत् ॥ ९० ॥
« »