Click on words to see what they mean.

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ।हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ १ ॥
दैवतानि च सर्वाणि चैत्यानि नगरस्य च ।सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥ २ ॥
राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः ।अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ॥ ३ ॥
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ।विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् ॥ ४ ॥
समीकुरुत निम्नानि विषमाणि समानि च ।स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् ॥ ५ ॥
सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ।ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः ॥ ६ ॥
समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ।शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ॥ ७ ॥
स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः ।राजमार्गमसंबाधं किरन्तु शतशो नराः ॥ ८ ॥
मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः ।अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः ।निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः ॥ ९ ॥
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ।कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥ १० ॥
अश्वानां खुरशब्देन रथनेमिस्वनेन च ।शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ॥ ११ ॥
कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ।द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ॥ १२ ॥
माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः ।शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ॥ १३ ॥
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ।पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् ॥ १४ ॥
शुक्ले च वालव्यजने राजार्हे हेमभूषिते ।उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ॥ १५ ॥
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ।प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह ॥ १६ ॥
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ।कच्चिन्न खलु कापेयी सेव्यते चलचित्तता ।न हि पश्यामि काकुत्स्थं राममार्यं परंतपम् ॥ १७ ॥
अथैवमुक्ते वचने हनूमानिदमब्रवीत् ।अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ १८ ॥
सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् ।भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥ १९ ॥
तस्य चैष वरो दत्तो वासवेन परंतप ।ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् ॥ २० ॥
निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ।मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥ २१ ॥
रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति ।मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः ॥ २२ ॥
तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् ।विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥ २३ ॥
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ।धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ॥ २४ ॥
एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ ।सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः ॥ २५ ॥
ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् ।स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः ॥ २६ ॥
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ।ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ २७ ॥
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ।स्वागतेन यथार्थेन ततो राममपूजयत् ॥ २८ ॥
मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः ।रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ॥ २९ ॥
ततो विमानाग्रगतं भरतो भ्रातरं तदा ।ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् ॥ ३० ॥
आरोपितो विमानं तद्भरतः सत्यविक्रमः ।राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ३१ ॥
तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ।अङ्के भरतमारोप्य मुदितः परिषष्वजे ॥ ३२ ॥
ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः ।अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् ॥ ३३ ॥
सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् ।मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे ॥ ३४ ॥
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ।कुशलं पर्यपृच्छन्त प्रहृष्टा भरतं तदा ॥ ३५ ॥
विभीषणं च भरतः सान्त्वयन्वाक्यमब्रवीत् ।दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ॥ ३६ ॥
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ।सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः ॥ ३७ ॥
रामो मातरमासाद्य विषण्णं शोककर्शिताम् ।जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ॥ ३८ ॥
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ।स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् ॥ ३९ ॥
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ।इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥ ४० ॥
तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ।आकोशानीव पद्मानि ददर्श भरताग्रजः ॥ ४१ ॥
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ।चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ॥ ४२ ॥
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ।एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया ॥ ४३ ॥
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ।यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् ॥ ४४ ॥
अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् ।भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥ ४५ ॥
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ।मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥ ४६ ॥
ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ।ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥ ४७ ॥
भरताश्रममासाद्य ससैन्यो राघवस्तदा ।अवतीर्य विमानाग्रादवतस्थे महीतले ॥ ४८ ॥
अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ।वह वैश्रवणं देवमनुजानामि गम्यताम् ॥ ४९ ॥
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।उत्तरां दिशमुद्दिश्य जगाम धनदालयम् ॥ ५० ॥
पुरोहितस्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः ।निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान् ॥ ५१ ॥
« »