Click on words to see what they mean.

बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ।शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥ १ ॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ २ ॥
राघवस्य हरीणां च कथमासीत्समागमः ।कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥ ३ ॥
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः ।आचचक्षे ततः सर्वं रामस्य चरितं वने ॥ ४ ॥
यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव ।यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ ५ ॥
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो ।त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥ ६ ॥
चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः ।निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम् ॥ ७ ॥
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् ।आर्यस्य पादुके गृह्य यथासि पुनरागतः ॥ ८ ॥
सर्वमेतन्महाबाहो यथावद्विदितं तव ।त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ॥ ९ ॥
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् ।प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥ १० ॥
तेषां पुरस्ताद्बलवान्गच्छतां गहने वने ।विनदन्सुमहानादं विराधः प्रत्यदृश्यत ॥ ११ ॥
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् ।निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥ १२ ॥
तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ ।सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥ १३ ॥
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः ।अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् ॥ १४ ॥
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।हतानि वसता तत्र राघवेण महात्मना ॥ १५ ॥
ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता ।ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ॥ १६ ॥
प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः ।ततस्तेनार्दिता बाला रावणं समुपागता ॥ १७ ॥
रावणानुचरो घोरो मारीचो नाम राक्षसः ।लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥ १८ ॥
सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यतामिति ।अहो मनोहरः कान्त आश्रमे नो भविष्यति ॥ १९ ॥
ततो रामो धनुष्पाणिर्धावन्तमनुधावति ।स तं जघान धावन्तं शरेणानतपर्वणा ॥ २० ॥
अथ सौम्या दशग्रीवो मृगं याते तु राघवे ।लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ।जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव ॥ २१ ॥
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् ।प्रगृह्य सीतां सहसा जगामाशु स रावणः ॥ २२ ॥
ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि ।सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः ।ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥ २३ ॥
प्रविवेर्श तदा लङ्कां रावणो लोकरावणः ॥ २४ ॥
तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि ।प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः ॥ २५ ॥
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे ॥ २६ ॥
गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः ।गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान् ।आसेदतुर्महारण्ये कबन्धं नाम राक्षसं ॥ २७ ॥
ततः कबन्धवचनाद्रामः सत्यपराक्रमः ।ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः ॥ २८ ॥
तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत ।इतरेतर संवादात्प्रगाढः प्रणयस्तयोः ॥ २९ ॥
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् ।वालिनं समरे हत्वा महाकायं महाबलम् ॥ ३० ॥
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः ।रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् ॥ ३१ ॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना ।दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः ॥ ३२ ॥
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।भृशं शोकाभितप्तानां महान्कालोऽत्यवर्तत ॥ ३३ ॥
भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान् ।समाख्याति स्म वसतिं सीताया रावणालये ॥ ३४ ॥
सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् ।आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः ॥ ३५ ॥
तत्राहमेकामद्राक्षमशोकवनिकां गताम् ।कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् ॥ ३६ ॥
तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् ।अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः ॥ ३७ ॥
मया च पुनरागम्य रामस्याक्लिष्टकर्मणः ।अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः ॥ ३८ ॥
श्रुत्वा तां मैथिलीं हृष्टस्त्वाशशंसे स जीवितम् ।जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः ॥ ३९ ॥
उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः ।जिघांसुरिव लोकांस्ते सर्वाँल्लोकान्विभावसुः ॥ ४० ॥
ततः समुद्रमासाद्य नलं सेतुमकारयत् ।अतरत्कपिवीराणां वाहिनी तेन सेतुना ॥ ४१ ॥
प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः ।लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥ ४२ ॥
स शक्रेण समागम्य यमेन वरुणेन च ।सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः ॥ ४३ ॥
स तु दत्तवरः प्रीत्या वानरैश्च समागतः ।पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥ ४४ ॥
तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ ।अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ४५ ॥
ततः स सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः ।उवाच वाणीं मनसः प्रहर्षिणी चिरस्य पूर्णः खलु मे मनोरथः ॥ ४६ ॥
« »