Click on words to see what they mean.

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ।उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १ ॥
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ २ ॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ ३ ॥
एतदायोधनं पश्य मांसशोणितकर्दमम् ।हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४ ॥
तवहेतोर्विशालाक्षि रावणो निहतो मया ।कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः ॥ ५ ॥
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ ॥ ६ ॥
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ।त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥ ७ ॥
अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ।सपत्नीनां सहस्रेण सास्रेण परिवारिता ॥ ८ ॥
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥ ९ ॥
एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १० ॥
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ ११ ॥
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ॥ १२ ॥
अत्र राक्षसराजोऽयमाजगाम विभीषणः ॥ १३ ॥
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ १४ ॥
दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः ।ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥ १५ ॥
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।समयश्च कृतः सीते वधार्थं वालिनो मया ॥ १६ ॥
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।त्वया विहीनो यत्राहं विललाप सुदुःखितः ॥ १७ ॥
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।अत्र योजनबाहुश्च कबन्धो निहतो मया ॥ १८ ॥
दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिः ।यत्र युद्धं महद्वृत्तं तवहेतोर्विलासिनि ।रावणस्य नृशंसस्य जटायोश्च महात्मनः ॥ १९ ॥
खरश्च निहतश्संख्ये दूषणश्च निपातितः ।त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥ २० ॥
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥ २१ ॥
एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ॥ २२ ॥
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः ॥ २३ ॥
एते ते तापसावासा दृश्यन्ते तनुमध्यमे ।अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ।अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ २४ ॥
अस्मिन्देशे महाकायो विराधो निहतो मया ॥ २५ ॥
असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते ।यत्र मां कैकयीपुत्रः प्रसादयितुमागतः ॥ २६ ॥
एषा सा यमुना दूराद्दृश्यते चित्रकानना ।भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ २७ ॥
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः ॥ २८ ॥
एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ २९ ॥
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥ ३० ॥
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम् ।पुरीमयोध्यां ददृशुः प्लवंगमाः पुरीं महेन्द्रस्य यथामरावतीम् ॥ ३१ ॥
« »