Click on words to see what they mean.

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः ।आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ १ ॥
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् ।गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥ २ ॥
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः ।वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ ३ ॥
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह ।हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् ॥ ४ ॥
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः ।राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ॥ ५ ॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः ।सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ ६ ॥
शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् ।निपतन्तु हताश्चैते धरण्यामल्पजीविताः ॥ ७ ॥
तेषां संभाषमाणानामन्योन्यं स विभीषणः ।उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ ८ ॥
उवाच च महाप्राज्ञः स्वरेण महता महान् ।सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः ॥ ९ ॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ १० ॥
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् ।रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥ ११ ॥
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् ।साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥ १२ ॥
स च न प्रतिजग्राह रावणः कालचोदितः ।उच्यमानो हितं वाक्यं विपरीत इवौषधम् ॥ १३ ॥
सोऽहं परुषितस्तेन दासवच्चावमानितः ।त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ १४ ॥
सर्वलोकशरण्याय राघवाय महात्मने ।निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ॥ १५ ॥
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः ।लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ १६ ॥
रावणस्यानुजो भ्राता विभीषण इति श्रुतः ।चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ १७ ॥
रावणेन प्रणिहितं तमवेहि विभीषणम् ।तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ १८ ॥
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमुपस्थितः ।प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव ॥ १९ ॥
बध्यतामेष तीव्रेण दण्डेन सचिवैः सह ।रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ २० ॥
एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः ।वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ २१ ॥
सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः ।समीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन् ॥ २२ ॥
यदुक्तं कपिराजेन रावणावरजं प्रति ।वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम् ॥ २३ ॥
सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता ।समर्थेनापि संदेष्टुं शाश्वतीं भूतिमिच्छता ॥ २४ ॥
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः ।सोपचारं तदा राममूचुर्हितचिकीर्षवः ॥ २५ ॥
अज्ञातं नास्ति ते किंचित्त्रिषु लोकेषु राघव ।आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया ॥ २६ ॥
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः ।परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च ॥ २७ ॥
तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव ।हेतुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः ॥ २८ ॥
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ।विभीषणपरीक्षार्थमुवाच वचनं हरिः ॥ २९ ॥
शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि ।विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः ॥ ३० ॥
छादयित्वात्मभावं हि चरन्ति शठबुद्धयः ।प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत् ॥ ३१ ॥
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत् ॥ ३२ ॥
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ।गुणान्वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप ॥ ३३ ॥
शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् ।क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् ॥ ३४ ॥
प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना ।परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥ ३५ ॥
जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः ।वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् ॥ ३६ ॥
बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः ।अदेश काले संप्राप्तः सर्वथा शङ्क्यतामयम् ॥ ३७ ॥
ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः ।वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम् ॥ ३८ ॥
वचनं नाम तस्यैष रावणस्य विभीषणः ।पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर ॥ ३९ ॥
भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि ।यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ॥ ४० ॥
अथ संस्कारसंपन्नो हनूमान्सचिवोत्तमः ।उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ॥ ४१ ॥
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् ।अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥ ४२ ॥
न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः ।वक्ष्यामि वचनं राजन्यथार्थं रामगौरवात् ॥ ४३ ॥
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव ।तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ॥ ४४ ॥
ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते ।सहसा विनियोगो हि दोषवान्प्रतिभाति मे ॥ ४५ ॥
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ।अर्थस्यासंभवात्तत्र कारणं नोपपद्यते ॥ ४६ ॥
अदेश काले संप्राप्त इत्ययं यद्विभीषणः ।विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति ॥ ४७ ॥
स एष देशः कालश्च भवतीह यथा तथा ।पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि ॥ ४८ ॥
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि ।युक्तमागमनं तस्य सदृशं तस्य बुद्धितः ॥ ४९ ॥
अज्ञातरूपैः पुरुषैः स राजन्पृच्छ्यतामिति ।यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥ ५० ॥
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान्वचः ।तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम् ॥ ५१ ॥
अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै ।अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥ ५२ ॥
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता ।प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥ ५३ ॥
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ।न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः ॥ ५४ ॥
आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ।बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ५५ ॥
देशकालोपपन्नं च कार्यं कार्यविदां वर ।सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥ ५६ ॥
उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम् ।वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् ॥ ५७ ॥
राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ।एतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः ॥ ५८ ॥
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति ।त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ॥ ५९ ॥
« »