Click on words to see what they mean.

तां रात्रिमुषितं रामं सुखोत्थितमरिंदमम् ।अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।चन्दनानि च दिव्यानि माल्यानि विविधानि च ॥ २ ॥
अलंकारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ॥ ३ ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥ ४ ॥
स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः ।सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥ ५ ॥
तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् ।न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ ६ ॥
इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् ।अयोध्यामायतो ह्येष पन्थाः परमदुर्गमः ॥ ७ ॥
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ८ ॥
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् ।मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ॥ ९ ॥
तदिदं मेघसंकाशं विमानमिह तिष्ठति ।तेन यास्यसि यानेन त्वमयोध्यां गजज्वरः ॥ १० ॥
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥ ११ ॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ १२ ॥
प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः ।सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ॥ १३ ॥
प्रणयाद्बहुमानाच्च सौहृदेन च राघव ।प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १४ ॥
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ।रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ १५ ॥
पूजितोऽहं त्वया वीर साचिव्येन परंतप ।सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च ॥ १६ ॥
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १७ ॥
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ।शिरसा याचतो यस्य वचनं न कृतं मया ॥ १८ ॥
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ १९ ॥
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।कृतकार्यस्य मे वासः कथंचिदिह संमतः ॥ २० ॥
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ।मन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये ॥ २१ ॥
ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् ।कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २२ ॥
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ।शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥ २३ ॥
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ २४ ॥
तन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ ॥ २५ ॥
तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः ।महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २६ ॥
उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २७ ॥
« »