Click on words to see what they mean.

एवमुक्ता तु वैदेही परुषं लोमहर्षणम् ।राघवेण सरोषेण भृशं प्रव्यथिताभवत् ॥ १ ॥
सा तदश्रुतपूर्वं हि जने महति मैथिली ।श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत् ॥ २ ॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।वाक्शल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ ३ ॥
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥ ४ ॥
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ ५ ॥
न तथास्मि महाबाहो यथा त्वमवगच्छसि ।प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे ॥ ६ ॥
पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे ।परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥ ७ ॥
यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो ।कामकारो न मे तत्र दैवं तत्रापराध्यति ॥ ८ ॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ ९ ॥
सहसंवृद्धभावाच्च संसर्गेण च मानद ।यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ॥ १० ॥
प्रेषितस्ते यदा वीरो हनूमानवलोककः ।लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता ॥ ११ ॥
प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् ।त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥ १२ ॥
न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् ।सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ॥ १३ ॥
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ १४ ॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥ १५ ॥
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ॥ १६ ॥
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ १७ ॥
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।मिथ्यापवादोपहता नाहं जीवितुमुत्सहे ॥ १८ ॥
अप्रीतस्य गुणैर्भर्तुस्त्यक्तया जनसंसदि ।या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥ १९ ॥
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।अमर्षवशमापन्नो राघवाननमैक्षत ॥ २० ॥
स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् ।चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ २१ ॥
अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् ।उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ २२ ॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ २३ ॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् ।तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २४ ॥
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना ॥ २५ ॥
जनः स सुमहांस्तत्र बालवृद्धसमाकुलः ।ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ॥ २६ ॥
तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः ।रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥ २७ ॥
« »