Click on words to see what they mean.

तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् ।हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥ १ ॥
एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे ।पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ २ ॥
गतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता ।अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥ ३ ॥
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः ।अद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः ॥ ४ ॥
या त्वं विरहिता नीता चलचित्तेन रक्षसा ।दैवसंपादितो दोषो मानुषेण मया जितः ॥ ५ ॥
संप्राप्तमवमानं यस्तेजसा न प्रमार्जति ।कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥ ६ ॥
लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् ।सफलं तस्य तच्छ्लाघ्यमद्य कर्म हनूमतः ॥ ७ ॥
युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे ।सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ ८ ॥
निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥ ९ ॥
इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ।मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ १० ॥
पश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत ।प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥ ११ ॥
स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः ।अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ॥ १२ ॥
यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता ।तत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ १३ ॥
निर्जिता जीवलोकस्य तपसा भावितात्मना ।अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ १४ ॥
विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः ।स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ १५ ॥
रक्षता तु मया वृत्तमपवादं च सर्वशः ।प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता ॥ १६ ॥
प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता ।दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥ १७ ॥
तद्गच्छ ह्यभ्यनुज्ञाता यतेष्टं जनकात्मजे ।एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ १८ ॥
कः पुमान्हि कुले जातः स्त्रियं परगृहोषिताम् ।तेजस्वि पुनरादद्यात्सुहृल्लेखेन चेतसा ॥ १९ ॥
रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा ।कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ॥ २० ॥
तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ।नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥ २१ ॥
इति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना ।लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ २२ ॥
सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे ।निवेशय मनः सीते यथा वा सुखमात्मनः ॥ २३ ॥
न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ।मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् ॥ २४ ॥
ततः प्रियार्हश्वरणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ।मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव वल्लरी ॥ २५ ॥
« »