Click on words to see what they mean.

इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥
प्रविश्य तु महातेजा रावणस्य निवेशनम् ।ददर्श शशिना हीनां सातङ्कामिव रोहिणीम् ॥ २ ॥
निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ।रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ३ ॥
वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः ।कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः ॥ ४ ॥
विभीषणसहायेन रामेण हरिभिः सह ।निहतो रावणो देवि लक्ष्मणस्य नयेन च ॥ ५ ॥
पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः ।अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ॥ ६ ॥
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥ ७ ॥
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥ ८ ॥
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये ।प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥ ९ ॥
संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये ।विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ १० ॥
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ ११ ॥
एवमुक्ता समुत्पत्य सीता शशिनिभानना ।प्रहर्षेणावरुद्धा सा व्याजहार न किंचन ॥ १२ ॥
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ।किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ॥ १३ ॥
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।अब्रवीत्परमप्रीता हर्षगद्गदया गिरा ॥ १४ ॥
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ॥ १५ ॥
न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम ।मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ॥ १६ ॥
न च पश्यामि तत्सौम्य पृथिव्यामपि वानर ।सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् ॥ १७ ॥
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥ १८ ॥
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः ।प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥ १९ ॥
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ॥ २० ॥
तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च ।रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥ २१ ॥
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम् ॥ २२ ॥
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥ २३ ॥
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ।घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥ २४ ॥
राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे ।इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ २५ ॥
मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने ।घोरैर्जानुप्रहारैश्च दशनानां च पातनैः ॥ २६ ॥
भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ।भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः ॥ २७ ॥
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥ २८ ॥
एवमुक्ता महुमता वैदेही जनकात्मजा ।उवाच धर्मसहितं हनूमन्तं यशस्विनी ॥ २९ ॥
राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया ।विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥ ३० ॥
भाग्यवैषम्ययोगेन पुरा दुश्चरितेन च ।मयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥ ३१ ॥
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ३२ ॥
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् ।हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥ ३३ ॥
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः ।ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम ॥ ३४ ॥
न परः पापमादत्ते परेषां पापकर्मणाम् ।समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ३५ ॥
पापानां वा शुभानां वा वधार्हाणां प्लवंगम ।कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ ३६ ॥
लोकहिंसाविहाराणां रक्षसां कामरूपिणम् ।कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ३७ ॥
एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः ।प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥ ३८ ॥
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ।प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ॥ ३९ ॥
एवमुक्ता हनुमता वैदेही जनकात्मजा ।अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥ ४० ॥
तस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजः ।हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥ ४१ ॥
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ।स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥ ४२ ॥
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ।आजगाम महावेगो हनूमान्यत्र राघवः ॥ ४३ ॥
« »