Click on words to see what they mean.

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् ।अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥ १ ॥
वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा ।न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ २ ॥
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ।हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३ ॥
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस ।ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥ ४ ॥
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः ।प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ ५ ॥
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् ।पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥ ६ ॥
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ ७ ॥
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः ।कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ ८ ॥
विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः ।विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ ९ ॥
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः ।ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः ॥ १० ॥
अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर ।अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ॥ ११ ॥
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः ।उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥ १२ ॥
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः ।अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् ॥ १३ ॥
स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि ।इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ १४ ॥
सुनीतं हितकामेन वाक्यमुक्तं दशानन ।न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ १५ ॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १६ ॥
बद्धं कालस्य पाशेन सर्वभूतापहारिणा ।न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ॥ १७ ॥
दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः ।न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ १८ ॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ॥ १९ ॥
आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ।स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २० ॥
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर ।परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २१ ॥
« »