Click on words to see what they mean.

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ १ ॥
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ॥ २ ॥
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ।अन्येयमिति निश्चित्य पानभूमौ चचार सः ॥ ३ ॥
क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः ।नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ॥ ४ ॥
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ।तथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः ॥ ५ ॥
अङ्गनानां सहस्रेण भूषितेन विभूषणैः ।रूपसंलापशीलेन युक्तगीतार्थभाषिणा ॥ ६ ॥
देशकालाभियुक्तेन युक्तवाक्याभिधायिना ।रताभिरतसंसुप्तं ददर्श हरियूथपः ॥ ७ ॥
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ।गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥ ८ ॥
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ।करेणुभिर्यथारण्यं परिकीर्णो महाद्विपः ॥ ९ ॥
सर्वकामैरुपेतां च पानभूमिं महात्मनः ।ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥ १० ॥
मृगाणां महिषाणां च वराहाणां च भागशः ।तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥ ११ ॥
रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान् ।ददर्श कपिशार्दूल मयूरान्कुक्कुटांस्तथा ॥ १२ ॥
वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् ।शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत ॥ १३ ॥
कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् ।महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् ।लेख्यमुच्चावचं पेयं भोज्यानि विविधानि च ॥ १४ ॥
तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः ।हार नूपुरकेयूरैरपविद्धैर्महाधनैः ॥ १५ ॥
पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ।कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ १६ ॥
तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः ।पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ १७ ॥
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ।मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ॥ १८ ॥
दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ।शर्करासवमाध्वीकाः पुष्पासवफलासवाः ।वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक् ॥ १९ ॥
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ।हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि ।जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥ २० ॥
राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ।पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह ॥ २१ ॥
सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ।राजतानि च पूर्णानि भाजनानि महाकपिः ॥ २२ ॥
क्वचिदर्धावशेषाणि क्वचित्पीतानि सर्वशः ।क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ २३ ॥
क्वचिद्भक्ष्यांश्च विविधान्क्वचित्पानानि भागशः ।क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह ॥ २४ ॥
क्वचित्प्रभिन्नैः करकैः क्वचिदालोडितैर्घटैः ।क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥ २५ ॥
शयनान्यत्र नारीणां शून्यानि बहुधा पुनः ।परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥ २६ ॥
काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च ।उपगम्याबला सुप्ता निद्राबलपराजिता ॥ २७ ॥
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ।नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥ २८ ॥
चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ।विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥ २९ ॥
बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् ।स्नानानां चन्दनानां च धूपानां चैव मूर्छितः ।प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥ ३० ॥
श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः ।काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ॥ ३१ ॥
तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् ।पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ॥ ३२ ॥
एवं सर्वमशेषेण रावणान्तःपुरं कपिः ।ददर्श सुमहातेजा न ददर्श च जानकीम् ॥ ३३ ॥
निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः ।जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ॥ ३४ ॥
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ।इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥ ३५ ॥
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ।अयं चात्र मया दृष्टः परदारपरिग्रहः ॥ ३६ ॥
तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः ।निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ३७ ॥
कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः ।न तु मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ३८ ॥
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते ।शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ३९ ॥
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ।स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे ॥ ४० ॥
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते ।न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ ४१ ॥
तदिदं मार्गितं तावच्छुद्धेन मनसा मया ।रावणान्तःपुरं सरं दृश्यते न च जानकी ॥ ४२ ॥
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ।अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ॥ ४३ ॥
तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ।अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ॥ ४४ ॥
« »