Click on words to see what they mean.

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ।अवेक्षमाणो हनुमान्ददर्श शयनासनम् ॥ १ ॥
तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम् ।ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् ॥ २ ॥
बालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ।गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ३ ॥
परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ।दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ४ ॥
तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् ।लोहिताक्षं महाबाहुं महारजतवाससं ॥ ५ ॥
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ।संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् ॥ ६ ॥
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् ।सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ७ ॥
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ।प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ ८ ॥
पीत्वाप्युपरतं चापि ददर्श स महाकपिः ।भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ९ ॥
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः ।आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत् ॥ १० ॥
अथारोहणमासाद्य वेदिकान्तरमाश्रितः ।सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ ११ ॥
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् ।गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् ॥ १२ ॥
काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः ।विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १३ ॥
ऐरावतविषाणाग्रैरापीडितकृतव्रणौ ।वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ ॥ १४ ॥
पीनौ समसुजातांसौ संगतौ बलसंयुतौ ।सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ॥ १५ ॥
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ।विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ १६ ॥
शशक्षतजकल्पेन सुशीतेन सुगन्धिना ।चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ॥ १७ ॥
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ ।यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ १८ ॥
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ ।मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव ॥ १९ ॥
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः ।शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ॥ २० ॥
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः ।मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः ॥ २१ ॥
तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान् ।शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥ २२ ॥
मुक्तामणिविचित्रेण काञ्चनेन विराजता ।मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ २३ ॥
रक्तचन्दनदिग्धेन तथा हारेण शोभिता ।पीनायतविशालेन वक्षसाभिविराजितम् ॥ २४ ॥
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ।महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ २५ ॥
माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् ।गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् ॥ २६ ॥
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम् ।प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥ २७ ॥
पादमूलगताश्चापि ददर्श सुमहात्मनः ।पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ २८ ॥
शशिप्रकाशवदना वरकुण्डलभूषिताः ।अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ २९ ॥
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ।वराभरणधारिण्यो निषन्ना ददृशे कपिः ॥ ३० ॥
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् ।ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३१ ॥
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ।विरराज विमानं तन्नभस्तारागणैरिव ॥ ३२ ॥
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ।तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ ३३ ॥
काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ।महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३४ ॥
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ।प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३५ ॥
पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ।चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी ॥ ३६ ॥
काचिदंशं परिष्वज्य सुप्ता कमललोचना ।निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥ ३७ ॥
अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः ।मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ३८ ॥
भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरी ।पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ३९ ॥
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ।प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी ॥ ४० ॥
काचिदाडम्बरं नारी भुजसंभोगपीडितम् ।कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ४१ ॥
कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी ।वसन्ते पुष्पशबला मालेव परिमार्जिता ॥ ४२ ॥
पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ।उपगूह्याबला सुप्ता निद्राबलपराजिता ॥ ४३ ॥
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना ।अन्यामालिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला ॥ ४४ ॥
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ।निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ४५ ॥
तासामेकान्तविन्यस्ते शयानां शयने शुभे ।ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम् ॥ ४६ ॥
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् ।विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् ॥ ४७ ॥
गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् ।कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ४८ ॥
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ।तर्कयामास सीतेति रूपयौवनसंपदा ।हर्षेण महता युक्तो ननन्द हरियूथपः ॥ ४९ ॥
आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ।स्तम्भानरोहन्निपपात भूमौ निदर्शयन्स्वां प्रकृतिं कपीनाम् ॥ ५० ॥
« »