Click on words to see what they mean.

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् ।ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः ॥ १ ॥
अर्धयोजनविस्तीर्णमायतं योजनं हि तत् ।भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ॥ २ ॥
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् ।सर्वतः परिचक्राम हनूमानरिसूदनः ॥ ३ ॥
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ।परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥ ४ ॥
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् ।आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ५ ॥
तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम् ।वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ ६ ॥
या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने ।सा रावणगृहे सर्वा नित्यमेवानपायिनी ॥ ७ ॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह ॥ ८ ॥
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ।बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः ॥ ९ ॥
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा ।विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ॥ १० ॥
परेण तपसा लेभे यत्कुबेरः पितामहात् ।कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ ११ ॥
ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः ।सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ १२ ॥
मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् ।कूटागारैः शुभाकारैः सर्वतः समलंकृतम् ॥ १३ ॥
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ।हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥ १४ ॥
जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि ।इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ।विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥ १५ ॥
तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम् ।दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम् ॥ १६ ॥
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ।इत एहीत्युवाचेव तत्र यत्र स रावणः ॥ १७ ॥
ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् ।रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥ १८ ॥
मणिसोपानविकृतां हेमजालविराजिताम् ।स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ॥ १९ ॥
मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ।विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् ॥ २० ॥
समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ।स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥ २१ ॥
महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया ।पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् ॥ २२ ॥
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ।परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् ॥ २३ ॥
धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ।चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ २४ ॥
मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् ।तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव ॥ २५ ॥
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ।तर्पयामास मातेव तदा रावणपालिता ॥ २६ ॥
स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् ।सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ २७ ॥
प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् ।धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ॥ २८ ॥
दीपानां च प्रकाशेन तेजसा रावणस्य च ।अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ २९ ॥
ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् ।सहस्रं वरनारीणां नानावेषविभूषितम् ॥ ३० ॥
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ।क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा ॥ ३१ ॥
तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् ।निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ ३२ ॥
तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः ।अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ३३ ॥
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये ।पुनःसंवृतपत्राणि रात्राविव बभुस्तदा ॥ ३४ ॥
इमानि मुखपद्मानि नियतं मत्तषट्पदाः ।अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥ ३५ ॥
इति वामन्यत श्रीमानुपपत्त्या महाकपिः ।मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ ३६ ॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता ।शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ३७ ॥
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ।यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥ ३८ ॥
याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः ।इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा ॥ ३९ ॥
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ।प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ४० ॥
व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ।पानव्यायामकालेषु निद्रापहृतचेतसः ॥ ४१ ॥
व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः ।पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥ ४२ ॥
मुखा हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः ।व्याविद्धरशना दामाः किशोर्य इव वाहिताः ॥ ४३ ॥
सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः ।गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ४४ ॥
चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः ।हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ ४५ ॥
अपरासां च वैदूर्याः कादम्बा इव पक्षिणः ।हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ४६ ॥
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ।आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ ४७ ॥
किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः ।भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ४८ ॥
मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु च संस्थिताः ।बभूवुर्भूषणानीव शुभा भूषणराजयः ॥ ४९ ॥
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः ।उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥ ५० ॥
ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः ।नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५१ ॥
ववल्गुश्चात्र कासांचित्कुण्डलानि शुभार्चिषाम् ।मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ॥ ५२ ॥
शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः ।तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ ५३ ॥
रावणाननशङ्काश्च काश्चिद्रावणयोषितः ।मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥ ५४ ॥
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ।अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५५ ॥
बाहूनुपनिधायान्याः पारिहार्य विभूषिताः ।अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ ५६ ॥
अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम् ।अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥ ५७ ॥
ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः ।परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ॥ ५८ ॥
अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः ।एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥ ५९ ॥
अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा ।मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ ६० ॥
लतानां माधवे मासि फुल्लानां वायुसेवनात् ।अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ६१ ॥
व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम् ।आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ ६२ ॥
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ।विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ६३ ॥
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ।ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव ॥ ६४ ॥
राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः ।रक्षसां चाभवन्कन्यास्तस्य कामवशं गताः ॥ ६५ ॥
न तत्र काचित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा ।न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु ॥ ६६ ॥
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचार युक्ता ।भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ६७ ॥
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ।इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ ६८ ॥
पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता ।अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥ ६९ ॥
« »