Click on words to see what they mean.

अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमम् ।तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च ॥ १ ॥
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ २ ॥
यदि वा मन्यसे वीर वसैकाहमरिंदम ।कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ३ ॥
मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर ।अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ॥ ४ ॥
गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ ५ ॥
तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ६ ॥
अयं तु वीरसंदेहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः ॥ ७ ॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८ ॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ ॥ ९ ॥
तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥ १० ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ११ ॥
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् ॥ १२ ॥
यथाहं तस्य वीरस्य वनादुपधिना हृता ।रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ १३ ॥
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४ ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १५ ॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ॥ १६ ॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥ १७ ॥
तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः ।मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥ १८ ॥
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ १९ ॥
असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ २० ॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥ २१ ॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ २२ ॥
तदलं परितापेन देवि मन्युर्व्यपैतु ते ।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ २३ ॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ २४ ॥
अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम् ॥ २५ ॥
नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् ।वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान् ॥ २६ ॥
शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम् ॥ २७ ॥
निवृत्तवनवासं च त्वया सार्धमरिंदमम् ।अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८ ॥
ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता ।जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तथाभिपीडिता ॥ २९ ॥
« »