Click on words to see what they mean.

एवमुक्तस्तु हनुमान्राघवेण महात्मना ।सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ १ ॥
इदमुक्तवती देवी जानकी पुरुषर्षभ ।पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम् ॥ २ ॥
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ३ ॥
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥ ४ ॥
ततः पुनरुपागम्य विरराद भृशं किल ।ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ५ ॥
वायसेन च तेनैव सततं बाध्यमानया ।बोधितः किल देव्यास्त्वं सुखसुप्तः परंतप ॥ ६ ॥
तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे ।आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ॥ ७ ॥
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ८ ॥
निरीक्षमाणः सहसा वायसं समवैक्षताः ।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ ९ ॥
सुतः किल स शक्रस्य वायसः पततां वरः ।धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ १० ॥
ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः ।वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर ॥ ११ ॥
स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः ।स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ १२ ॥
स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ १३ ॥
स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः ।त्रीँल्लोकान्संपरिक्रम्य त्रातारं नाधिगच्छति ॥ १४ ॥
तं त्वं निपतितं भूमौ शरण्यः शरणागतम् ।वधार्हमपि काकुत्स्थ कृपया परिपालयः ॥ १५ ॥
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् ॥ १६ ॥
राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च ।विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् ॥ १७ ॥
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि ।किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥ १८ ॥
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् ॥ १९ ॥
तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमः ।क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ॥ २० ॥
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ।स किमर्थं नरवरो न मां रक्षति राघवः ॥ २१ ॥
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ २२ ॥
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थौ सहितौ यन्मां नापेक्षेते परंतपौ ॥ २३ ॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ॥ २४ ॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते च लक्ष्मणः परितप्यते ॥ २५ ॥
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ २६ ॥
तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ २७ ॥
हत्वा च समरे रौद्रं रावणं सह बान्धवम् ।राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् ॥ २८ ॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि ॥ २९ ॥
साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ॥ ३० ॥
प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम ।शिरसा संप्रणम्यैनामहमागमने त्वरे ॥ ३१ ॥
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।विवर्धमानं च हि मामुवाच जनकात्मजा ।अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी ॥ ३२ ॥
हनुमन्सिंहसंकाशौ तावुभौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् ॥ ३३ ॥
यथा च स महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि ॥ ३४ ॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ ३५ ॥
एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ ३६ ॥
« »