Click on words to see what they mean.

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ १ ॥
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।प्रवृत्तमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ २ ॥
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।रामे समनुरागं च यश्चापि समयः कृतः ॥ ३ ॥
एतदाख्यान्ति ते सर्वे हरयो राम संनिधौ ।वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ ४ ॥
क्व सीता वर्तते देवी कथं च मयि वर्तते ।एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ ५ ॥
रामस्य गदितं श्रुत्व हरयो रामसंनिधौ ।चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ६ ॥
श्रुत्वा तु वचनं तेषां हनूमान्मारुतात्मजः ।उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ॥ ७ ॥
समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ।अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥ ८ ॥
तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥ ९ ॥
तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ॥ १० ॥
दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः ।राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥ ११ ॥
दुःखमापद्यते देवी तवादुःखोचिता सती ।रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता ॥ १२ ॥
एकवेणीधरा दीना त्वयि चिन्तापरायणा ।अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ १३ ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।देवी कथंचित्काकुत्स्थ त्वन्मना मार्गिता मया ॥ १४ ॥
इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ।स मया नरशार्दूल विश्वासमुपपादिता ॥ १५ ॥
ततः संभाषिता देवी सर्वमर्थं च दर्शिता ।रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ १६ ॥
नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।एवं मया महाभागा दृष्टा जनकनन्दिनी ।उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ १७ ॥
अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके ।चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ १८ ॥
विज्ञाप्यश्च नर व्याघ्रो रामो वायुसुत त्वया ।अखिलेनेह यद्दृष्टमिति मामाह जानकी ॥ १९ ॥
इदं चास्मै प्रदातव्यं यत्नात्सुपरिरक्षितम् ।ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ २० ॥
एष चूडामणिः श्रीमान्मया ते यत्नरक्षितः ।मनःशिलायास्तिकलस्तं स्मरस्वेति चाब्रवीत् ॥ २१ ॥
एष निर्यातितः श्रीमान्मया ते वारिसंभवः ।एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ॥ २२ ॥
जीवितं धारयिष्यामि मासं दशरथात्मज ।ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ॥ २३ ॥
इति मामब्रवीत्सीता कृशाङ्गी धर्म चारिणी ।रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ॥ २४ ॥
एतदेव मयाख्यातं सर्वं राघव यद्यथा ।सर्वथा सागरजले संतारः प्रविधीयताम् ॥ २५ ॥
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा संपूर्णं वायुपुत्रः शशंस ॥ २६ ॥
« »