Click on words to see what they mean.

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १ ॥
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ॥ २ ॥
स यथैवागतः पूर्वं तथैव त्वरितो गतः ।निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥ ३ ॥
स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम् ॥ ४ ॥
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ५ ॥
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ ६ ॥
युवराजस्त्वमीशश्च वनस्यास्य महाबल ।मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति ॥ ७ ॥
यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः ।तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ॥ ८ ॥
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।इहोपयानं सर्वेषामेतेषां वनचारिणाम् ॥ ९ ॥
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ १० ॥
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ॥ ११ ॥
श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः ।अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ १२ ॥
शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ।तत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः ॥ १३ ॥
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ १४ ॥
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ १५ ॥
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि ।अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ १६ ॥
ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम् ।प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ १७ ॥
एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ ।ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १८ ॥
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम् ॥ १९ ॥
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ २० ॥
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ २१ ॥
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् ॥ २२ ॥
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः ॥ २३ ॥
तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः ।विनदन्तो महानादं घना वातेरिता यथा ॥ २४ ॥
अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः ।उवाच शोकोपहतं रामं कमललोचनम् ॥ २५ ॥
समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ।नागन्तुमिह शक्यं तैरतीते समये हि नः ॥ २६ ॥
न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते ।युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः ॥ २७ ॥
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः ॥ २८ ॥
पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् ।न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥ २९ ॥
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।दृष्टा देवी न संदेहो न चान्येन हनूमता ।न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत् ॥ ३० ॥
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् ॥ ३१ ॥
जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः ।हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ ३२ ॥
मा भूश्चिन्ता समायुक्तः संप्रत्यमितविक्रम ॥ ३३ ॥
ततः किल किला शब्दं शुश्रावासन्नमम्बरे ।हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ३४ ॥
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः ॥ ३५ ॥
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः ।अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ३६ ॥
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः ।निपेतुर्हरिराजस्य समीपे राघवस्य च ॥ ३७ ॥
हनूमांश्च महाबहुः प्रणम्य शिरसा ततः ।नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥ ३८ ॥
निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे ।लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत ॥ ३९ ॥
प्रीत्या च रममाणोऽथ राघवः परवीरहा ।बहु मानेन महता हनूमन्तमवैक्षत ॥ ४० ॥
« »