Click on words to see what they mean.

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ १ ॥
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः ।महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ २ ॥
मेरुमन्दरसंकाशा मत्ता इव महागजाः ।छादयन्त इवाकाशं महाकाया महाबलाः ॥ ३ ॥
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ ४ ॥
राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः ।समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ ५ ॥
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥ ६ ॥
प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः ।नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ॥ ७ ॥
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ ८ ॥
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ ९ ॥
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ॥ १० ॥
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ ११ ॥
ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् ।अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥ १२ ॥
ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः ।मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः ॥ १३ ॥
गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् ।पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित् ॥ १४ ॥
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदतिब्रुवन्ते ।द्रुमाद्द्रुमं केचिदभिप्लवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ॥ १५ ॥
महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतन्ते ।गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्रहसन्नुपैति ॥ १६ ॥
रुदन्तमन्यः प्ररुदन्नुपैति नुदन्तमन्यः प्रणुदन्नुपैति ।समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कट सत्त्वचेष्टम् ।न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तो ॥ १७ ॥
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।समीक्ष्य कोपाद्दधिवक्त्रनामा निवारयामास कपिः कपींस्तान् ॥ १८ ॥
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ १९ ॥
उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान ।समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥ २० ॥
स तैर्मदाच्चाप्रतिवार्य वेगैर्बलाच्च तेनाप्रतिवार्यमाणैः ।प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ २१ ॥
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समाप्नुवन्तः ।मदात्कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥ २२ ॥
« »