Click on words to see what they mean.

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥
तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ॥ २ ॥
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥
तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ ४ ॥
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ ५ ॥
स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः ।उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ ७ ॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ९ ॥
उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम् ।कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ॥ १० ॥
प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ।शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ॥ ११ ॥
व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः ।पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव ॥ १२ ॥
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।मैनाकमिति विख्यातं निवसन्तं महोदधौ ॥ १३ ॥
पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ॥ १४ ॥
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।चिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशः ॥ १५ ॥
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ॥ १६ ॥
रामस्य च मया साह्ये वर्तितव्यमरिंदम ।रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ १७ ॥
एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः ।कार्यमावेद्य तु गिरेरुद्धतं च मनो मम ॥ १८ ॥
तेन चाहमनुज्ञातो मैनाकेन महात्मना ।उत्तमं जवमास्थाय शेषमध्वानमास्थितः ॥ १९ ॥
ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।ततः पश्याम्यहं देवीं सुरसां नागमातरम् ॥ २० ॥
समुद्रमध्ये सा देवी वचनं मामभाषत ।मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम् ।ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २१ ॥
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ २२ ॥
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ॥ २३ ॥
तस्य सीता हृता भार्या रावणेन दुरात्मना ।तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ २४ ॥
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥ २५ ॥
अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे ॥ २६ ॥
एवमुक्ता मया सा तु सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ २७ ॥
एवमुक्तः सुरसया दशयोजनमायतः ।ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ॥ २८ ॥
मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया ।तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः ॥ २९ ॥
तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः ।अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ॥ ३० ॥
अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ।अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ॥ ३१ ॥
समानय च वैदेहीं राघवेण महात्मना ।सुखी भव महाबाहो प्रीतास्मि तव वानर ॥ ३२ ॥
ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ॥ ३३ ॥
छाया मे निगृहीता च न च पश्यामि किंचन ।सोऽहं विगतवेगस्तु दिशो दश विलोकयन् ।न किंचित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ ३४ ॥
ततो मे बुद्धिरुत्पन्ना किं नाम गमने मम ।ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ ३५ ॥
अधो भागेन मे दृष्टिः शोचता पातिता मया ।ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम् ॥ ३६ ॥
प्रहस्य च महानादमुक्तोऽहं भीमया तया ।अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम् ॥ ३७ ॥
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ।भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ ३८ ॥
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ॥ ३९ ॥
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।न च मां सा तु बुबुधे मम वा विकृतं कृतम् ॥ ४० ॥
ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।तस्या हृदयमादाय प्रपतामि नभस्तलम् ॥ ४१ ॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।मया पर्वतसंकाशा निकृत्तहृदया सती ॥ ४२ ॥
शृणोमि खगतानां च सिद्धानां चारणैः सह ।राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता ॥ ४३ ॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।गत्वा च महदध्वानं पश्यामि नगमण्डितम् ।दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ॥ ४४ ॥
अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ।प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ॥ ४५ ॥
तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् ।रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ ४६ ॥
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।शोकसागरमासाद्य न पारमुपलक्षये ॥ ४७ ॥
शोचता च मया दृष्टं प्राकारेण समावृतम् ।काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ ४८ ॥
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ॥ ४९ ॥
अशोकवनिकामध्ये शिंशपापादपो महान् ।तमारुह्य च पश्यामि काञ्चनं कदली वनम् ॥ ५० ॥
अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् ।श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥ ५१ ॥
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा ॥ ५२ ॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् ।तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ॥ ५३ ॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ ५४ ॥
ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् ।अहं च शिंशपावृक्षे पक्षीव गहने स्थितः ॥ ५५ ॥
ततो रावणदाराश्च रावणश्च महाबलः ।तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता ॥ ५६ ॥
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् ।संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ ५७ ॥
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।अवाक्शिराः प्रपतितो बहु मन्यस्व मामिति ॥ ५८ ॥
यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते ।द्विमासानन्तरं सीते पास्यामि रुधिरं तव ॥ ५९ ॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६० ॥
राक्षसाधम रामस्य भार्याममिततेजसः ।इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ६१ ॥
किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ ।अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ६२ ॥
न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे ।यज्ञीयः सत्यवाक्चैव रणश्लाघी च राघवः ॥ ६३ ॥
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।जज्वाल सहसा कोपाच्चितास्थ इव पावकः ॥ ६४ ॥
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ॥ ६५ ॥
स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ।वरा मन्दोदरी नाम तया स प्रतिषेधितः ॥ ६६ ॥
उक्तश्च मधुरां वाणीं तया स मदनार्दितः ।सीतया तव किं कार्यं महेन्द्रसमविक्रम ।मया सह रमस्वाद्य मद्विशिष्टा न जानकी ॥ ६७ ॥
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च ।सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ॥ ६८ ॥
ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः ॥ ६९ ॥
याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः ।सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥ ७० ॥
तृणवद्भाषितं तासां गणयामास जानकी ।तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥ ७१ ॥
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।रावणाय शशंसुस्ताः सीताव्यवसितं महत् ॥ ७२ ॥
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥ ७३ ॥
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ ७४ ॥
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः ॥ ७५ ॥
संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः ।इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः ॥ ७६ ॥
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ॥ ७७ ॥
कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव ।का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ७८ ॥
तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः ।देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः ॥ ७९ ॥
तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् ।भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ८० ॥
इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् ।अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ ८१ ॥
तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् ।रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ ८२ ॥
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।आह रावणमुत्साद्य राघवो मां नयत्विति ॥ ८३ ॥
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ ८४ ॥
एवमुक्ता वरारोहा मणिप्रवरमुत्तमम् ।प्रायच्छत्परमोद्विग्ना वाचा मां संदिदेश ह ॥ ८५ ॥
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः ।प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ ८६ ॥
उत्तरं पुनरेवाह निश्चित्य मनसा तदा ।हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ ८७ ॥
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ ८८ ॥
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥ ८९ ॥
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ ९० ॥
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः ।युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥ ९१ ॥
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ ९२ ॥
मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः ।ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ९३ ॥
राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना ।वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ ९४ ॥
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ॥ ९५ ॥
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः ॥ ९६ ॥
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।मया तस्मिन्वनोद्देशे परिघेण निषूदितम् ॥ ९७ ॥
तेषां तु हतशेषा ये ते गता लघुविक्रमाः ।निहतं च मया सैन्यं रावणायाचचक्षिरे ॥ ९८ ॥
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ॥ ९९ ॥
तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः ।ललाम भूतो लङ्काया मया विध्वंसितो रुषा ॥ १०० ॥
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥ १०१ ॥
तमहं बलसंपन्नं राक्षसं रणकोविदम् ।परिघेणातिघोरेण सूदयामि सहानुगम् ॥ १०२ ॥
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् ।पदातिबलसंपन्नान्प्रेषयामास रावणः ।परिघेणैव तान्सर्वान्नयामि यमसादनम् ॥ १०३ ॥
मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् ।पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः ।तानहं सह सैन्यान्वै सर्वानेवाभ्यसूदयम् ॥ १०४ ॥
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।बहुभी राकसैः सार्धं प्रेषयामास संयुगे ॥ १०५ ॥
तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् ।सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ १०६ ॥
तमक्षमागतं भग्नं निशम्य स दशाननः ।तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ॥ १०७ ॥
तस्याप्यहं बलं सर्वं तं च राक्षसपुंगवम् ।नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ १०८ ॥
महता हि महाबाहुः प्रत्ययेन महाबलः ।प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः ॥ १०९ ॥
ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः ।रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः ॥ ११० ॥
रावणस्य समीपं च गृहीत्वा मामुपानयन् ।दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना ॥ १११ ॥
पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् ।तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ ११२ ॥
अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो ।मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ ११३ ॥
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः ॥ ११४ ॥
शृणु चापि समादेशं यदहं प्रब्रवीमि ते ।राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ।धर्मार्थकामसहितं हितं पथ्यमिवाशनम् ॥ ११५ ॥
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे ।राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ ११६ ॥
तेन मे कथितं राजन्भार्या मे रक्षसा हृता ।तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ ११७ ॥
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः ।चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः ॥ ११८ ॥
तेन वालिनमुत्साद्य शरेणैकेन संयुगे ।वानराणां महाराजः कृतः संप्लवतां प्रभुः ॥ ११९ ॥
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥ १२० ॥
क्षिप्रमानीयतां सीता दीयतां राघवस्य च ।यावन्न हरयो वीरा विधमन्ति बलं तव ॥ १२१ ॥
वानराणां प्रभवो हि न केन विदितः पुरा ।देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥ १२२ ॥
इति वानरराजस्त्वामाहेत्यभिहितो मया ।मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव ॥ १२३ ॥
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ॥ १२४ ॥
ततो विभीषणो नाम तस्य भ्राता महामतिः ।तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ १२५ ॥
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ १२६ ॥
सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः ।विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः ॥ १२७ ॥
विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति ॥ १२८ ॥
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ।वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा ॥ १२९ ॥
राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः ।तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः ॥ १३० ॥
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।न मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा ॥ १३१ ॥
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।अघोषयन्राजमार्गे नगरद्वारमागताः ॥ १३२ ॥
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ।विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः ॥ १३३ ॥
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥ १३४ ॥
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः ॥ १३५ ॥
दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्तत ।दहता च मया लङ्कां दग्धा सीता न संशयः ॥ १३६ ॥
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् ॥ १३७ ॥
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः ॥ १३८ ॥
राघवस्य प्रभावेन भवतां चैव तेजसा ।सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ॥ १३९ ॥
एतत्सर्वं मया तत्र यथावदुपपादितम् ।अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ॥ १४० ॥
« »