Click on words to see what they mean.

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् ॥ १ ॥
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ २ ॥
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ ३ ॥
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ४ ॥
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः ।वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ॥ ६ ॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥ ७ ॥
तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् ॥ ८ ॥
लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।रोषामर्षपरीतात्मा बालसूर्यसमाननः ॥ ९ ॥
स भूयः संगतैः क्रूरै राकसैर्हरिसत्तमः ।निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ॥ १० ॥
कामं खलु न मे शक्ता निबधस्यापि राक्षसाः ।छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः ॥ ११ ॥
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ १२ ॥
लङ्का चरयितव्या मे पुनरेव भवेदिति ।रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १३ ॥
कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च ।पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः ॥ १४ ॥
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ १५ ॥
शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः ।राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ १६ ॥
हनुमांश्चारयामास राक्षसानां महापुरीम् ।अथापश्यद्विमानानि विचित्राणि महाकपिः ॥ १७ ॥
संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।रथ्याश्च गृहसंबाधाः कपिः शृङ्गाटकानि च ॥ १८ ॥
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ॥ १९ ॥
दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ।राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ २० ॥
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ॥ २१ ॥
श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।वैदेही शोकसंतप्ता हुताशनमुपागमत् ॥ २२ ॥
मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ।उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ २३ ॥
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ २४ ॥
यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।यदि वा भाग्यशेषं मे शीतो भव हनूमतः ॥ २५ ॥
यदि मां वृत्तसंपन्नां तत्समागमलालसाम् ।स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ २६ ॥
यदि मां तारयत्यार्यः सुग्रीवः सत्यसंगरः ।अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः ॥ २७ ॥
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः ।जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ॥ २८ ॥
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ॥ २९ ॥
दृश्यते च महाज्वालः करोति च न मे रुजम् ।शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः ॥ ३० ॥
अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया ।रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ॥ ३१ ॥
यदि तावत्समुद्रस्य मैनाकस्य च धीमथ ।रामार्थं संभ्रमस्तादृक्किमग्निर्न करिष्यति ॥ ३२ ॥
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।पितुश्च मम सख्येन न मां दहति पावकः ॥ ३३ ॥
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।उत्पपाताथ वेगेन ननाद च महाकपिः ॥ ३४ ॥
पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् ।विभक्तरक्षःसंबाधमाससादानिलात्मजः ॥ ३५ ॥
स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ।ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥ ३६ ॥
विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः ।वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥ ३७ ॥
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः ॥ ३८ ॥
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवांशुमाली ॥ ३९ ॥
« »