Click on words to see what they mean.

तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः ।वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १ ॥
अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् ।राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २ ॥
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३ ॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४ ॥
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५ ॥
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ ६ ॥
तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७ ॥
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।ऋश्यमूकमनुप्राप्तः सुग्रीवेण च संगतः ॥ ८ ॥
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ९ ॥
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ १० ॥
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः ।हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः ॥ ११ ॥
तां हरीणां सहस्राणि शतानि नियुतानि च ।दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे ॥ १२ ॥
वैनतेय समाः केचित्केचित्तत्रानिलोपमाः ।असंगगतयः शीघ्रा हरिवीरा महाबलाः ॥ १३ ॥
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ॥ १४ ॥
तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ १५ ॥
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ १६ ॥
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १७ ॥
न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन ।राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ १८ ॥
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ १९ ॥
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २० ॥
लक्षितेयं मया सीता तथा शोकपरायणा ।गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ २१ ॥
नेयं जरयितुं शक्या सासुरैरमरैरपि ।विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ २२ ॥
तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः ।न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥ २३ ॥
अवध्यतां तपोभिर्यां भवान्समनुपश्यति ।आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ २४ ॥
सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः ।न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः ॥ २५ ॥
मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः ।तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ॥ २६ ॥
न तु धर्मोपसंहारमधर्मफलसंहितम् ।तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ २७ ॥
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ २८ ॥
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ॥ २९ ॥
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः ॥ ३० ॥
रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ ।उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ ३१ ॥
अपकुर्वन्हि रामस्य साक्षादपि पुरंदरः ।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३२ ॥
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥ ३३ ॥
तदलं कालपाशेन सीता विग्रहरूपिणा ।स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ॥ ३४ ॥
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥ ३५ ॥
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः ।दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः ॥ ३६ ॥
« »