Click on words to see what they mean.

ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे ।मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं स रोषात् ॥ १ ॥
त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणामपि शोकदाता ।सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥ २ ॥
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः ॥ ३ ॥
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।देशकालविभागज्ञस्त्वमेव मतिसत्तमः ॥ ४ ॥
न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ ५ ॥
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥ ६ ॥
निहता इंकराः सर्वे जम्बुमाली च राक्षसः ।अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ ७ ॥
सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ।न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ८ ॥
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ ९ ॥
बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ ।तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ १० ॥
न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥ ११ ॥
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम ।अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ १२ ॥
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ १३ ॥
ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः ।युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत ॥ १४ ॥
श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ १५ ॥
स पक्षि राजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।रथं समायुक्तमसंगवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ १६ ॥
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः ।रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् ॥ १७ ॥
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत् ॥ १८ ॥
सुमहच्चापमादाय शितशल्यांश्च सायकान् ।हनूमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ १९ ॥
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।दिशश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बहुधा विनेदुः ॥ २० ॥
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।नभः समावृत्य च पक्षिसंघा विनेदुरुच्चैः परमप्रहृष्टाः ॥ २१ ॥
आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।विननाद महानादं व्यवर्धत च वेगवान् ॥ २२ ॥
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ॥ २३ ॥
ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ २४ ॥
स तस्य वीरस्य महारथस्या धनुष्मतः संयति संमतस्य ।शरप्रवेगं व्यहनत्प्रवृद्धश्चचार मार्गे पितुरप्रमेयः ॥ २५ ॥
ततः शरानायततीक्ष्णशल्यान्सुपत्रिणः काञ्चनचित्रपुङ्खान् ।मुमोच वीरः परवीरहन्ता सुसंततान्वज्रनिपातवेगान् ॥ २६ ॥
स तस्य तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ २७ ॥
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।हरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसंग्रहम् ॥ २८ ॥
शराणामग्रतस्तस्य पुनः समभिवर्तत ।प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ २९ ॥
तावुभौ वेगसंपन्नौ रणकर्मविशारदौ ।सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ ३० ॥
हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् ।परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ ३१ ॥
ततस्तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च संपतत्सु ।जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ ३२ ॥
ततो मतिं राक्षसराजसूनुश्चकार तस्मिन्हरिवीरमुख्ये ।अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥ ३३ ॥
ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः ।संदधे सुमहातेजास्तं हरिप्रवरं प्रति ॥ ३४ ॥
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ॥ ३५ ॥
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः ।अभवन्निर्विचेष्टश्च पपात च महीतले ॥ ३६ ॥
ततोऽथ बुद्ध्वा स तदास्त्रबन्धं प्रभोः प्रभावाद्विगताल्पवेगः ।पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ॥ ३७ ॥
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।हनूमांश्चिन्तयामास वरदानं पितामहात् ॥ ३८ ॥
न मेऽस्त्रबन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।इत्येवमेवंविहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः ॥ ३९ ॥
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ॥ ४० ॥
अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥ ४१ ॥
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् ।राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे ॥ ४२ ॥
स निश्चितार्थः परवीरहन्ता समीक्ष्य करी विनिवृत्तचेष्टः ।परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ॥ ४३ ॥
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम् ।बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ ४४ ॥
स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च ।कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥ ४५ ॥
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ ४६ ॥
अथेन्द्रजित्तं द्रुमचीरबन्धं विचार्य वीरः कपिसत्तमं तम् ।विमुक्तमस्त्रेण जगाम चिन्तामन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥ ४७ ॥
अहो महत्कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिताः स्म सर्वे ॥ ४८ ॥
अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते ।कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥ ४९ ॥
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥ ५० ॥
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ ५१ ॥
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५२ ॥
कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः ।इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ॥ ५३ ॥
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ ५४ ॥
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले ।ददर्श राज्ञः परिचारवृद्धान्गृहं महारत्नविभूषितं च ॥ ५५ ॥
स ददर्श महातेजा रावणः कपिसत्तमम् ।रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ ५६ ॥
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥ ५७ ॥
स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।अथोपविष्टान्कुलशीलवृद्धान्समादिशत्तं प्रति मन्त्रमुख्यान् ॥ ५८ ॥
यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ ।निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि ॥ ५९ ॥
« »