Click on words to see what they mean.

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥ १ ॥
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः ।रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ २ ॥
ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ ३ ॥
स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः ।चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ ४ ॥
ततस्तं गिरिसंकाशमतिकायं महाबलम् ।राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५ ॥
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः ।कथं त्वया सहानेन संवादः कृत इत्युत ॥ ६ ॥
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ ७ ॥
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना ।रक्षसां कामरूपाणां विज्ञाने मम का गतिः ॥ ८ ॥
यूयमेवास्य जानीत योऽयं यद्वा करिष्यति ।अहिरेव अहेः पादान्विजानाति न संशयः ॥ ९ ॥
अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम् ।वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ १० ॥
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् ।स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ ११ ॥
रावणस्य समीपे तु राक्षस्यो विकृताननाः ।विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ १२ ॥
अशोकवनिका मध्ये राजन्भीमवपुः कपिः ।सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ १३ ॥
न च तं जानकी सीता हरिं हरिणलोचणा ।अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ १४ ॥
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥ १५ ॥
तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम् ।नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ १६ ॥
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७ ॥
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८ ॥
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता ।प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः ॥ १९ ॥
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि ।सीता संभाषिता येन तद्वनं च विनाशितम् ॥ २० ॥
मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ २१ ॥
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः ॥ २२ ॥
आत्मनः सदृशाञ्शूरान्किंकरान्नाम राक्षसान् ।व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ २३ ॥
तेषामशीतिसाहस्रं किंकराणां तरस्विनाम् ।निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ॥ २४ ॥
महोदरा महादंष्ट्रा घोररूपा महाबलाः ।युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः ॥ २५ ॥
ते कपिं तं समासाद्य तोरणस्थमवस्थितम् ।अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ २६ ॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः ॥ २७ ॥
हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः ।क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ॥ २८ ॥
तस्य संनादशब्देन तेऽभवन्भयशङ्किताः ।ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ॥ २९ ॥
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम् ।चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ ३० ॥
स तैः परिवृतः शूरैः सर्वतः स महाबलः ।आससादायसं भीमं परिघं तोरणाश्रितम् ॥ ३१ ॥
स तं परिघमादाय जघान रजनीचरान् ॥ ३२ ॥
स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।विचचाराम्बरे वीरः परिगृह्य च मारुतिः ॥ ३३ ॥
स हत्वा राक्षसान्वीरः किंकरान्मारुतात्मजः ।युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः ॥ ३४ ॥
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।निहतान्किंकरान्सर्वान्रावणाय न्यवेदयन् ॥ ३५ ॥
स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः ।समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ ३६ ॥
« »