Click on words to see what they mean.

तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ १ ॥
तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम् ।प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥ २ ॥
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्य कालागुरुचन्दनार्हः ।अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥ ३ ॥
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ।प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे ॥ ४ ॥
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः ।वासः स्थितायाः शिखराग्रदन्त्याः किंचित्परिस्रंसत चारुगात्र्याः ॥ ५ ॥
एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधुसिद्धैः ।वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ॥ ६ ॥
तस्याः पुनर्बिम्बफलोपमौष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म ।वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ ७ ॥
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविबुद्धसत्त्वा ।अशोभतार्या वदनेन शुक्ले शीतान्शुना रात्रिरिवोदितेन ॥ ८ ॥
« »