Click on words to see what they mean.

इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः ।काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥ १ ॥
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ २ ॥
हन्तेदानीं तवानार्ये सीते पापविनिश्चये ।राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् ॥ ३ ॥
सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा ।राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत् ॥ ४ ॥
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ ५ ॥
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ६ ॥
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः ।सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः ॥ ७ ॥
कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि ॥ ८ ॥
तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् ।उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् ॥ ९ ॥
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः ॥ १० ॥
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता ।रामेण संगता सीता भास्करेण प्रभा यथा ॥ ११ ॥
राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् ।आरूढः शैलसंकाशं चचार सहलक्ष्मणः ॥ १२ ॥
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ।शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ॥ १३ ॥
ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः ।भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १४ ॥
भर्तुरङ्कात्समुत्पत्य ततः कमललोचना ।चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती ॥ १५ ॥
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ।सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ॥ १६ ॥
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः ।लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ १७ ॥
विमानात्पुष्पकादद्य रावणः पतितो भुवि ।कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥ १८ ॥
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम् ॥ १९ ॥
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ।काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ॥ २० ॥
वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ।उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥ २१ ॥
समाजश्च महान्वृत्तो गीतवादित्रनिःस्वनः ।पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥ २२ ॥
लङ्का चेयं पुरी रम्या सवाजिरथसंकुला ।सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥ २३ ॥
पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ।लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः ॥ २४ ॥
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः ।रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ॥ २५ ॥
अपगच्छत नश्यध्वं सीतामाप्नोति राघवः ।घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः ॥ २६ ॥
प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ॥ २७ ॥
तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ २८ ॥
यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते ।सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ २९ ॥
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ।राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ ३० ॥
प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा ।अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥ ३१ ॥
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये ।विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम् ॥ ३२ ॥
छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् ।अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ॥ ३३ ॥
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ।राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥ ३४ ॥
निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् ।दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ॥ ३५ ॥
ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः ।अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ॥ ३६ ॥
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।वेपन्सूचयतीवास्या राघवं पुरतः स्थितम् ॥ ३७ ॥
पक्षी च शाखा निलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी ।सुखागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः ॥ ३८ ॥
« »