Click on words to see what they mean.

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता ।रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ॥ १ ॥
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २ ॥
ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ ।उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ३ ॥
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ।ददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे ॥ ४ ॥
असंवृतायामासीनां धरण्यां संशितव्रताम् ।छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ।मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम् ॥ ५ ॥
समीपं राजसिंहस्य रामस्य विदितात्मनः ।संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ६ ॥
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् ।दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥ ७ ॥
वेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव ।धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ८ ॥
वृत्तशीले कुले जातामाचारवति धार्मिके ।पुनः संस्कारमापन्नां जातमिव च दुष्कुले ॥ ९ ॥
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् ।प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव ॥ १० ॥
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ।दीप्तामिव दिशं काले पूजामपहृतामिव ॥ ११ ॥
पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ।प्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम् ॥ १२ ॥
वेदीमिव परामृष्टां शान्तामग्निशिखामिव ।पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥ १३ ॥
उत्कृष्टपर्णकमलां वित्रासितविहंगमाम् ।हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ॥ १४ ॥
पतिशोकातुरां शुष्कां नदीं विस्रावितामिव ।परया मृजया हीनां कृष्णपक्षे निशामिव ॥ १५ ॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ।तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ १६ ॥
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ।निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ १७ ॥
एकया दीर्घया वेण्या शोभमानामयत्नतः ।नीलया नीरदापाये वनराज्या महीमिव ॥ १८ ॥
उपवासेन शोकेन ध्यानेन च भयेन च ।परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ १९ ॥
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ।भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २० ॥
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम् ।अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ २१ ॥
« »