Click on words to see what they mean.

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ।विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाभवत् ॥ १ ॥
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ २ ॥
अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ।प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ३ ॥
विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् ।स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ४ ॥
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ।न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५ ॥
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः ॥ ६ ॥
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ ७ ॥
ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः ।वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ ८ ॥
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।अशोकवनिकामेव प्राविशत्संततद्रुमाम् ॥ ९ ॥
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ १० ॥
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ।बालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ११ ॥
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।मण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः ॥ १२ ॥
काचिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी ।दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ १३ ॥
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ।सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४ ॥
निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः ।अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ १५ ॥
ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् ।शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ १६ ॥
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः ॥ १७ ॥
दीपिकाभिरनेकाभिः समन्तादवभासितम् ।गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ १८ ॥
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।समक्षमिव कन्दर्पमपविद्ध शरासनम् ॥ १९ ॥
मथितामृतफेनाभमरजो वस्त्रमुत्तमम् ।सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ २० ॥
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ।समीपमुपसंक्रान्तं निध्यातुमुपचक्रमे ॥ २१ ॥
अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः ।रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥ २२ ॥
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ २३ ॥
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ २४ ॥
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ।तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ २५ ॥
रावणोऽयं महाबाहुरिति संचिन्त्य वानरः ।अवप्लुतो महातेजा हनूमान्मारुतात्मजः ॥ २६ ॥
स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।पत्रगुह्यान्तरे सक्तो हनूमान्संवृतोऽभवत् ॥ २७ ॥
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः ॥ २८ ॥
« »