Click on words to see what they mean.

स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ।अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ १ ॥
सन्तान कलताभिश्च पादपैरुपशोभिताम् ।दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् ॥ २ ॥
तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् ।हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम् ॥ ३ ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ४ ॥
सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः ।पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५ ॥
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ।निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ।विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ॥ ६ ॥
आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ।पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ॥ ७ ॥
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ।स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ॥ ८ ॥
पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ।विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः ॥ ९ ॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ॥ १० ॥
नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ।अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् ॥ ११ ॥
द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ।पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ॥ १२ ॥
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ।नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ॥ १३ ॥
अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् ।शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ १४ ॥
अशोकवनिकायां तु तस्यां वानरपुंगवः ।स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम् ॥ १५ ॥
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ।प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ॥ १६ ॥
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ।विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ १७ ॥
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ।उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः ।ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥ १८ ॥
मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् ।पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ १९ ॥
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ।सपङ्कामनलंकारां विपद्मामिव पद्मिनीम् ॥ २० ॥
व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ।ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम् ॥ २१ ॥
अश्रुपूर्णमुखीं दीनां कृशामननशेन च ।शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ॥ २२ ॥
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ।स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ॥ २३ ॥
नीलनागाभया वेण्या जघनं गतयैकया ।सुखार्हां दुःखसंतप्तां व्यसनानामकोदिवाम् ॥ २४ ॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।तर्कयामास सीतेति कारणैरुपपादिभिः ॥ २५ ॥
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ।यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ॥ २६ ॥
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ।कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥ २७ ॥
तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् ।सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ॥ २८ ॥
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ।भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ २९ ॥
निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ।शोकजालेन महता विततेन न राजतीम् ॥ ३० ॥
संसक्तां धूमजालेन शिखामिव विभावसोः ।तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव ॥ ३१ ॥
विहतामिव च श्रद्धामाशां प्रतिहतामिव ।सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ॥ ३२ ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ।रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ॥ ३३ ॥
अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ।बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा ।वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः ॥ ३४ ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ।प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ ३५ ॥
तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ।आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ३६ ॥
दुःखेन बुबुधे सीतां हनुमाननलंकृताम् ।संस्कारेण यथाहीनां वाचमर्थान्तरं गताम् ॥ ३७ ॥
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ।तर्कयामास सीतेति कारणैरुपपादयन् ॥ ३८ ॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ।तान्याभरणजालानि गात्रशोभीन्यलक्षयत् ॥ ३९ ॥
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ।मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥ ४० ॥
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ।तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत् ॥ ४१ ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये ।यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ४२ ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः ॥ ४३ ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले ।अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४४ ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ।तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ ४५ ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।प्रनष्टापि सती यस्य मनसो न प्रणश्यति ॥ ४६ ॥
इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ।कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ४७ ॥
स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ४८ ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ।रामस्य च यथारूपं तस्येयमसितेक्षणा ॥ ४९ ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५० ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ ५१ ॥
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ।जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५२ ॥
« »